SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ जयपताका] (३३) पबृंहितः जीतव्यवहारसिद्धः परम्पराहतः बहुतरजैनाचार्यानुमतसाधुतरस्सवैजैनसङ्घस्सादरं ग्रहणमर्हतीति सुदृढं वयं मन्यामहे ॥ किञ्चिन्निवेदयामहे च–सानन्दमिदं यत् भूतभावनस्य करणामूर्तेर्भगवतः श्रीविश्वनाथस्य परमया कृपया परिपूर्तिमगादिदं व्यवस्थापत्रमिति । सर्वोऽपि जनो विशेषतः प्रेक्षावानभिवाञ्छति इह लोके प्राप्य मानुषं जन्म तत्साध्यमनुत्तममनितरसाधारणमैहिकं फलमनुभवेयं यावज्जीवं प्रेत्य च लोकान्तरेऽपि निरवच्छिन्नसुखानुभवैकभाजनं प्रभूय अन्तेऽपुनरावृत्तिलक्षणे मोक्षे आत्मानं पर्यवस्थापयेयमिति । सत्यपि च दार्शनिकेषु मोक्षस्वरूपविषये वैमत्ये तदस्तितायां न कोऽपि विवदते विना चार्वाकमेकम् । सति चैवं तादृशफलाभीप्सवः तत्साधनानुष्ठाने प्रयतमानाः दर्शनपथातीते तस्मिन् स्वमतिविभवमात्रेण किश्चिदपि निर्णतुमशक्नुवानाः तन्निर्णयाय अलौकिकं किञ्चिदानायादिकमपेक्षन्ते तदा तैस्तैराचार्यवर्यैरतिगहनविषयविगाहनधुरीणमतिविभवविलसद्वैदुष्यप्रकः स्वीयालौकिकपारमार्थिकशक्तिमहिना सर्वमपि वस्तुजातमपरोक्षीकर्तुं प्रभविष्णुभिर्लोकानुग्रहैकपरायणैः तानि तानि शास्त्राणि विनेयमतिविभवानुसारेण विरचय्य यथोचितं ग्राहितानि, यदवबुध्य जनाः स्वस्वोचितं स्वरचितं च कञ्चन पन्थानमवलम्ब्य तदनुसारेण तद्विहितानि कर्माणि यथावदनुष्ठाय स्वाभीप्सितं फलमवानुयुरिति । तत्र यं प्रति यत् प्रवृत्तं तदनुसृत्यैव प्रवर्तेत यदि तदानीमेव स तत्तादृशफलभाग्भवेत् नान्यथा, इत्याचार्याणां समेषामयं डिण्डिमोद्घोषः । "स्वे स्वे कर्मण्यभिरतः, संसिद्धिं लभते नरः।" । "खे स्वे धर्मे रता नित्यं, सिध्यन्ति कृतिनो जनाः ॥" इत्यादिप्रमाणान्यप्यमुमेवार्थमुपोद्दलयन्ति । एवं च वैदिकसम्प्रदायस्थाः स्वाभिलषितस्य ऐहिकस्यामुष्मिकस्य वा फलविशेषस्य सम्प्राप्तये तत्साधनधर्मकर्मप्रतिपादकानि प्रमाणान्यन्वि शा.ज.प. ५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034606
Book TitleShasan Jay Pataka
Original Sutra AuthorN/A
AuthorZaverchand Ramchand Zaveri
PublisherZaverchand Ramchand Zaveri
Publication Year1946
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy