________________
(२२) पर्वतियीनां टिप्पणानुसारेण परमार्थत एव श्यवृद्धिस्वीकारे तत्तत्तिविष्वनुष्ठेयमाराधनं लुप्तं भवेदिति तदलोपाय श्रीविजय देवसूरीणां प्रवृत्तिरिति तदानींतनव्यवहारादाचार्यान्तरवचनास स्पष्टमेव प्रतीयते । (२)
पूर्वमुफ्पादितरीत्या केनापि शास्त्रेण सह तत्प्रवर्तितधर्मल विरोध न पश्यामो वयम् । यदत्र मध्यस्थेन विरोधोद्भावनाय ये केचन हेतवः प्रतिपादिताः ते सर्वथा न हेतवः, किन्तु हेत्वाभासाः इति श्रीमद्भिः पण्डितप्रकाण्डैः श्रीतुलाकृष्णझामहोदयः स्वनिकचे सम्यनिरूपितमिति न तत्र पुनः पिष्टं पिष्यतेऽस्माभिः । एवं च 'अपि का कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् , तेवदर्शनाद्विरोधस्य,' इति शिष्टाकोपाधिकरणसूत्रेण महर्षिचैमिनीयेन "वैदिकैः स्मर्यमाणत्वात् तत्परिग्रहदाय॑तः" इति स्मृत्यधिकरणसिद्धान्तन्यायेन च, अद्ययावद्बहुभिः जैनाचार्यः अकिगीत परम्परया परिग्रहाच्च तत्प्रामाण्यविषये न कापि संशीतिः। __ एवं च जैनाचार्यः बहुभिरनुमतत्वं संविग्नगीतार्थैरप्रतिपेपिलेच सिध्यति । सति चैवं जैनशास्त्रेषु जीतव्यवहारस्य प्रामाण्यसिद्धयें येऽपेक्षिताश्चत्वारोऽशाः (१) युगप्रधानसदृशाचार्यप्रवर्तितत्वम् । किमपि विशिष्टं प्रयोजनमुद्दिश्य प्रवर्तनम् । (२) प्रवर्तितस्य धर्मस्य शास्त्रैस्सहाविरोधः (३) संविनगीतार्थाचारप्रतिषेधित्वं बहुभिरनुमतत्वं चेति ते सर्वेऽप्यत्र समग्रतयोपलभ्यन्त एवेति श्रीविजयदेवस्युलिखितायां सामाचार्या जीतव्यवहारत्वं सर्वथा सिध्यवेक।
न च पाश्चात्यैः कैश्चिदनङ्गीकारात् कथं सर्वानुमत प्रामा मिति वाच्यम् । न हि तथा कतिपयानङ्गीकारः प्रामाण्य विहार मीष्टे । महाजनैर्भूयः परिग्रहस्यैव प्रामाण्यव्यवस्थापकत्वात् । कतिपयापरिग्रहस्य हेत्वधिकरणन्यायेन कारणान्तरमूलत्वस्यानि सम्भावयितुं शक्यत्वात् । सामाचारीप्रवर्तनकालि कैदिक चारनिषिद्धत्वाचा मध्यस्थेनाऽपि तवनिरुपमामा.............
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com