SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ( ४८ ) [ शासन (६२) “तिथिवृद्धिक्षयविषयकविनिर्णयं शास्त्रिपादसंकलितम् । मीमांसानयविशदं जैनागमानुगतं चाद्रिये नितराम्” पोलकं-सु-श्रीराम शास्त्री. (६३) सम्मनुते व्यवस्थापत्रमिदम्। एस्. सुब्रह्मण्य शास्त्री, व्याकरणशिरोमणिः । बनारस, ता. १०-४-४६ (६४) व्याकरणार्णवशास्त्ररत्न श० रामसुब्रह्मण्य शास्त्री प्रधानाध्यापकः, विद्याशाला, चिदम्बरम् । २०-३-४६ (६५) महामहोपाध्यायश्री चिन्नस्वामिशास्त्रिमहोदयैः प्राचीनजीताचाराद्यनुसारेण निर्मितमिदं व्यवस्थापत्रं सम्मनुते । श्रीजगद्गुरुश्रीकांची कामकोटिमथास्थानविद्वान् वि. एस्. सुब्रह्मण्य शास्त्री | २९-३-४६ (६६) तिथिवृद्धिक्षयविषये संपादितोऽयं निर्णयः प्रमाणपुरस्सरं मीमांसाशास्त्रानुसारी । ति० वेङ्कटरामदीक्षितः, वेदमीमांसाशिरोमणिः मीमांसाविशारदः सीनीयर पण्डित अण्णामलै सर्वकलाशाला, मद्रास (६७) तथैवाहमपि सम्मन्वे रघुनाथ शास्त्री काशीमंडलवास्तव्यः । २९-३-४६ (६८) आस्थानविद्वान् अद्वैतसभापण्डितः श्रीसौवराचार्य - मत्त, कम्बहमेइन साउत्थ इन्दिया (६९) सम्मतिरत्र व्यवस्थापत्रे | मार्गबन्धुदीक्षितस्य काचीमण्डलान्तर्गत अडपपलवासी सामवेदपारदृश्वा, वेलूर । १०-४-४६ ( ७० ) सर्वप्रकारेण सम्मनुते व्यवस्थापत्रमिदम् । पश्चापकेश शास्त्री ता. १०-४-४६ (७१) काशीस्थविद्वद्धौरेयैरनुमतमिदं व्यवस्थापत्रं कस्य वा सचेतसो नानन्दमुत्पादयति तदिदं सर्वागसुन्दरं ज्योति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034606
Book TitleShasan Jay Pataka
Original Sutra AuthorN/A
AuthorZaverchand Ramchand Zaveri
PublisherZaverchand Ramchand Zaveri
Publication Year1946
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy