________________
जयपताका]
(३७) सिंहाचार्यः महामहोपाध्यायः, विद्यारत्नाकरः, श्रीवे
ङ्कटेश्वरप्राच्यविद्याविभागास्थानविद्वान् । ता. १-३-४६ (७) जैनमतसंप्रदायनिर्णायकतन्मतीयप्राचीनाचार्यैः प्रणीत
धर्मशास्त्रानुसारिव्यवस्थापत्रं समवलोक्य इयं व्यवस्थातत्संप्रदायसंमतेति निश्चिनुमः । महामहोपाध्यायश्रीसेतुमाधवाचार्यः, विद्यामार्तडाधुपाधिभूषितः श्रीपट्टपुरविराजमानश्रीवेंकटेश्वरसंस्कृतमहाकालाशालापद्मसरोवर (निरिच्चानूर)क्षेत्रविराजमानद्वैतवेदान्तकलाशालयोरध्यक्षपदेन विभूषितचरः, माघ वदि ११-२००२. २७-२-४६. (८) जैनाचार्ययोः श्रीसागरानन्दसूरिश्रीविजयरामचन्द्रसूरि
महाशययोः पक्षप्रतिपक्षलेखौ तत्र मध्यस्थनिर्णयश्चेति सर्वमिदमालोचयितुं मया यद्यपि समयो नासादितः, अथापि मीमांसकप्रवरमहामहोपाध्यायश्रीचिन्नस्वामिमहोदयव्यवस्थायां शास्त्रीयां पद्धतिमवलम्ब्य पक्षप्रतिपक्षयोर्मध्यस्थनि
यस्य च विचारः कृतः। जैनागमाश्चापि महाभागैरेतैः सम्यगालोचिता विवेचिताश्च । एतैश्च प्रमाणानि जैनसदाचारादिकं च साक्षीकृत्य श्रीसागरानन्दसूरिमहोदयस्य पक्षः समर्थित इति मयाप्येतदनुमोद्यते ।-गिरिधरशर्मा चतुर्वेदः (महामहोपाध्यायः) जयपुरस्थः) (जयपुरीयमहाराजसंस्कृतकॉलेजस्य भूतपूर्वोऽध्यक्षः) (मूलचन्द्रसैरातीराम-सनातनधर्म-संस्कृतविद्यापीठस्याध्यक्षः) चैत्र
शु. ९ सं. २००३ शिकारपुरनगरे. (९) मयाप्येतदुपरिलिखितं सर्व सहर्षमनुमोद्यते।-परमेश्व
रानन्दः (महामहोपाध्यायः) लवपुरस्य सनातनधर्मकॉले
जाध्यक्षः। १०-४-४६ (१०) तिथिक्षयवृद्धिविवेकमधिकृत्य जैनाचारविवादे जैनागम: जीताचारानुमोदितं वस्त्वेव पर्बतिथिक्षयवृद्ध्यभावरूपं तन्मShree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com