SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ (४४) [शासनखिवयः पर्सालोचनपूर्वकम्विरचितम् विपश्चित् प्रवरैरनुनिचितम् जैनागमजीतव्यवहारानुगामि व्यवस्थापन श्वेता. म्बरमूर्तिपूजकश्रीजैनसङ्घन सर्वथा सादरं समादरणीयमिदमिति सप्रमोदं समर्थयन्-अनुमनुते व्याकरण न्यायतीर्थ-उग्रानन्द झा शर्मा, प्रधानाध्यापकः, श्यामा महाविद्यालयः, काशी । ता. ७-३-४६ (४१) महामहोपाध्यायश्रीचिन्नस्वामिमहोदयैः प्रदत्तश्वेताम्ब रीयजैनपर्वतिथिवृद्धिक्षयविषयकव्रतादिनिर्णयो जैनागमजीतव्यवहारानुगुणो ज्योतिश्शास्त्रानुगतश्चेति नितरां प्रमोदास्पदः प्रमाणीकरोति श्रीमधुकान्त झा, ज्योतिषाचार्यतीर्थगणितरत्नः । ज्योतिषप्रधानाध्यापकः श्यामामहाविद्या लयस्य काशीस्थस्य । ता. ७-३-४६ (४२) म०म० श्रीचिन्नस्वामिसङ्कलितां विद्वद्वयरनुमोदितामिमां व्यवस्था सानन्दं समर्थयति-श्रीगणेशदत्त झा शम्मो व्याकरणाचार्यः श्यामामहाविद्यालयाध्यापकः, सा. १०-३-४६ (४३) उपरिलिखितं व्यवस्थापत्रं ज्योतिःशास्त्रसम्मतमिति प्रमा णीकरोति ।-सीतारामझा, ज्योतिषाचार्यः प्रधानाध्या पकः सन्यासीसंस्कृतकॉलेज, काशी। ता. १०-३-४६ (४४) जैनागमजीताचारानुमोदितामिमां व्यवस्थामनुमोदते स मोदम् । पं. कमलाकान्त झा, नव्यन्यायव्याकरणा चार्यः, २-८-धर्मकूप बनारस । ता. ३-४-४६ (४५) महामहोपाध्यायश्रीचिन्नस्वामिशास्त्रिवय्यः सम्पादितमिदं व्यवस्थापत्रं ज्योतिःशास्त्रानुसारेण तिथ्यादिविचारसहितमिति प्रमाणीकरोति । पं. श्रीशुकदेवशर्मा ज्यो. आचार्य: कार्यालय रामरमापति, बैंक त्रिपुराभैरवी, काशी। (४६) विषयेऽस्मिन् ममापि सम्मतिरिति सहर्ष स्वाभिप्रायं पकShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034606
Book TitleShasan Jay Pataka
Original Sutra AuthorN/A
AuthorZaverchand Ramchand Zaveri
PublisherZaverchand Ramchand Zaveri
Publication Year1946
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy