Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
जयपताका ]
(४५)
टयति । श्रीरामनाथ मिश्रः, ज्योतिषाचार्यः श्यामामहाविद्यालय सहायाध्यापकः, बनारस ।
( ४७-४८) महामहोपाध्यायश्री चिन्न स्वामिशास्त्रिसंकलितं पण्डि - प्रकाण्डैरनुमोदितं च व्यवस्थापत्रमिदं सानन्दं सम्यगनुमोदयतः । नवकान्त झा व्याकरणवेदान्तशास्त्री वामदेव - मिश्रश्च व्या० शा० म० खालीसपुरा, काशी, १०-३-४६ (४९) एस. सुब्रह्मण्य शास्त्री बी. ओ. एल, न्यायवेदान्तविद्वान् मीमांसाशिरोमणिः पण्डितप्रवरः । १८-३-४६ (५०) श्वेताम्बर जैन मतावलम्बिनां पर्वतिथिवृद्धिक्षयविषयमवलम्ब्य जाते विवादे जीतव्यवहारमाश्रित्य प्राक्तनमर्य्यादया महामहोपाध्यायमाननीयचिन्नस्वामिभिर्यद् व्यवस्थापितं म. म. हरिहरकृपालुशर्मप्रभृतिभिः समर्थितञ्च तच्छास्वप्रामाण्यं जैनसदाचारमर्यादाञ्चानुसृत्य संराजत इति - प्रमाणयति ता. ३-४-४६ सभापति शर्मोपाध्यायः, काशीस्थबिरला महाविद्यालया ( कॉलेज )ध्यक्षः (प्रिन्सिपल) (५१) वेदरलोपाधिक श्रीदेवानन्द झा शर्मणाम् । कलिकातागवर्नमेण्ट सं० महाविद्यालयवेदाध्यापकः । २९-३-४६ (५२) सम्मतिरत्र विषये श्रीहरिनन्द शर्मणः, कलिकाता राजकीयसंस्कृत महाविद्यालयपाणिनीय व्याकरणाध्यापकस्य । व्याकरणन्यायमीमांसाचार्य्यस्य का० मी० तीर्थस्य । ता. २९-३-४६
(५३) श्रीहरेन्द्रचन्द्रशर्मस्मृतितीर्थानाम् । कलिकाता गवमेण्टसंस्कृत महाविद्यालयप्रधानधर्मशास्त्राध्यापकानाम् । ता. २९-३-४६
(५४) व्यवस्थापत्रमिदं मीमांसान्यायाविरोधेन सन्दृब्धं महामहोपाध्यायैः पूज्यपादैः श्रीचिन्नास्वामिशास्त्रिचरणैरिति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74