________________
. .. These are the main differences. Mahamahopadhyayas and famous Pandits accept the view of Acharya Sagaranandasuri as correct. : They also find mistakes in the Judgement of the Arbitrator, He states on page 13 "तत्र तिथिमानं चन्द्रचारायत्तम्" It is a mistake. Tithi depends not only on chandrachara but on the Chara of both the sun and the Moon. On page 22 "वृद्धा तिथिर्द्वि रुदयं स्पृशतीति कतरा?" Firstly, he says that Briddhi tithi is that which touches two sunrises; then again he questions which tithi does touch the sunrise ? This is absurd.
How it seems proper to show the partiality of the Arbitrator and the injustice done to Acharya Sagaranandsuri. Acharya Sagaranandasuri says something whereas the Arbitrator interprets it the other •way. Such instances are:" यद्याचार्यश्रीसागरानन्दसूरीणां मतेन पर्वतिथीनां क्षय एव न भवति, तदा सिद्धान्तटीप्पणप्राप्तानां षण्णां तिथीनां क्षये सति किं शास्त्रमनुरुध्याराधना कृता भवेत्; कि पूर्वासामपरतिथीनां क्षयेणोतान्यथा इति ते प्रष्टव्याः। पौषपूर्णिमाषांढपूर्णिमाक्षये च तयोः पर्वानन्तरतिथित्वात्रयोदश्याः क्षयं कृत्वैव तयोराराधना तदानीं कृता आसीदिति चैत्तषां मतं तदा किं शास्त्रं प्रमाणीकृत्य तैरेवमुच्यत इति ते प्रष्टव्याः। 'क्षये पूर्वा तिथिः कार्या" इत्येव तच्छास्त्रमिति चेत्कथभस्य श्लोकपादस्य 'पर्वतिथीनां क्षये पूर्वासामपर्वतिथीनां
क्षयः कार्यः' इत्येताहशी व्याख्या शास्त्रेषु क्वापि न दृश्यते इति तैर्वक्तव्यम् । अस्मा"भिर्वाक्यार्थनिर्णये दोषाच निर्मूलैवाचार्यश्रीसागरानन्दसूरिभिरभीप्सिता 'क्षये पूर्वा तिथि: कार्या' इत्यस्य श्लोकपादस्य व्याख्येत्यवश्यमभ्युपगन्तव्यं भवति ।
Here the Arbitrator says that Acharya Sagatanandasuri does not accept the painciple of Kshaya of tithis. This is not a fact. : The Acharya Sagaraji says: only this that if the Párbatithi is Kshaya, in order to preserve the. sanctity of the observance of that Parbatithi the former tithi should be treated as Kshaya: on the authority stated. Again the Arbitra Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com