Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri

View full book text
Previous | Next

Page 52
________________ (४३) दयैरनुमतमिदं व्यवस्थापत्रं जैनागमजीतव्यवहारानुमतमीमांसाप्रणाली परिबृंहितमिति कृत्वा सर्वैरपि जैनैरनुसरणीयमिति प्रमाणयति । धर्मराजपाण्डेयः, वेदाचार्यः । ता. ३-४-४६ ई० (३५) महामहोपाध्याय श्रीचिन्नास्वामिशास्त्रिप्रवरैः सम्पादितमिदं व्यवस्थापत्रं ज्योतिःशास्त्रानुसारेण तिथ्यादिविचारं सम्यग् समीचीनमिति निर्णयोऽनुमन्यते । वेणिप्रसाद शुकलः, यजुर्वेदाचार्यः, हिन्दुविश्वविद्यालय काशी, ३-४-४६ ई० (३६) व्यवस्थापत्रमिदं साध्विति मनुते । अ० मु० रामनाथदीक्षितः हिन्दू विश्वविद्यालये धर्मविज्ञानविभागे यजुस्सामवेदाध्यापकः । ८-३-४६ जयपताका ] (३७) श्रीमद्भिः महामहोपाध्यायैः चिन्नस्वामिशास्त्रिपादैस्सन्हब्धमिदं व्यवस्थापत्रं जैनागमजीतव्यवहारानुमतं मीमांसाप्रणालीपरिबृंहितमिति कृत्वा सर्वैरपि जैनैरनुसरणीयमिति सम्मनुते सुब्रह्मण्यशास्त्री मीमांसावेदान्ताचार्यः हिन्दू विश्वविद्यालये मीमांसादर्शनाध्यापकः धर्मविज्ञानविभागस्य, न्य-द्वि- त्रिवि - काशी । ता. ८-३-४६ (३८) जीताचारानुमोदितं जैनमतानुगतं चेदं व्यवस्थापत्र प्रमाणयति । पूर्णचन्द्राचार्य्यः, प्रिन्सिपल श्रीरामानुजसंस्कृतमहाविद्यालयस्य, काशी । ता २-४-४६ (३९) जैनपर्वतिथिवृद्धिक्षयविषयकोऽयं महामहोपाध्याय श्रीचि - नस्वामिशास्त्रिसंकलितो मीमांसाधर्मशास्त्रानुसारी निर्णयः सर्वैरपि जैन मतानुयायिभिर्निःशङ्कमङ्गीकर्त्तव्य इति समर्थ - यति साहित्याचार्योपाधिकश्रीताराचरणशर्म भट्टाचार्यः । प्रिन्सिपल, काशी टीकमाणी संस्कृत कॉलेज, शरत्कुमारी संस्कृतविद्याश्रमयोः । ता. १०-३-४६ (४०) पर्वतिथिक्षयवृद्धिविषये महामहोपाध्यायश्री चिन्नस्वामिशा www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74