Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
-
-
(१८)
[अपन: चार्यवचनं का प्रमाणं भवितुमर्हतीति । एवं च यदा किकटिप्पणानुसारेण पूर्णिमाया अमावास्याया वा आयो दृश्यते तदा पर्वतिथित्वाच्चतुर्दश्याः पूर्वस्याः क्षयमकृत्वा तत्पूर्ववर्विन्यास्त्रयोदश्या अपर्वतिथेरेव (आराधनायां व्यपदेशाभावरूपः) क्षयः-व्यपदेशाभावः कार्यः इति आचार्यश्रीसागरानन्दसूरिभिरुच्यते तत्सर्वथा शास्त्रीयमेवेत्यत्र नास्ति संशयः । . किच-पर्वतिथेष्टिप्पणे श्रयदर्शनेऽपि न शास्त्रतोऽत्यन्वलोपोऽङ्गीक्रियते मध्यस्थेनापि । आराधनार्थ वस्खास्सप्तम्यां न विधानाङ्गीकारात् । अतः प्रथमतो लोपमापाद्य व्यपदिश्य वा अनन्तरं वस्या विधानापेक्षया स्थिताया एव तस्या औदयिकीलं व्यपदेशः परं विधीयते लाघवादित्याचार्यसागरानन्दपूरिमतम्। अवस्तन्मवखण्डने मध्यस्थप्रवृत्तेः कारणं कदाग्रहं विना नान्यद प्रश्यामः। . "एवं वृद्धौ कार्या तथोचरा" इत्यत्राप्यपर्वतिथेरेव वृद्धिःसंज्ञेया न पर्वतिथेः। अनेनैव न्यायेन पर्वानन्तरपर्वतिथिस्थले द्वयोरपि पर्वतिथ्योःश्रयमकृत्वा तत्पूर्वतन्या अपर्वतिथेरेव क्षयः कार्यः वृद्धिसले पूर्वस्या औदयिकीत्वनिराकरणात् द्वितीयस्था एवौदयिकी त्यनियमनेन पूर्वस्या औदयिकीत्वाभावसिद्धेर्वा तस्या अपर्वतिथि: लात् उत्पूर्वस्याश्चतुर्दश्या अपि पर्वतिधित्वेन तस्या अपि वृक्षसम्भवात् तत्पूर्वस्यास्त्रयोदश्या एव वृद्धिः कार्या । तथा च पूर्षि मावृद्धी द्वितीयपूर्णिमायां पूर्णिमाप्रयुक्तमाराधनं टिप्पणाम प्रथमपूर्णिमायां शास्त्रसिद्धचतुर्दशीरूपायां चतुर्दशीमयुकमारापतंच कार्यमिति सिध्यति ।
एवं भाद्रपदशुक्लपञ्चम्याः कल्पसूत्राबागमअन्धानुसारेण खांब त्सरिकातिकममार्थत्वं नियतमेव कदाचिदासीत् । परन्तु काल प्राचार्यैः कस्यचिद्राज्ञः प्रार्थनानुसारेण इन्द्रमहनामा प्रसिबेन भन्दपदकुपञ्चम्यामनुछेक्वया निश्चिन महोत्सवेन सह विशेष
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74