Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
(२६)
[ समवाक्यार्थनिष्पादनमिति मीमांसकमर्यादा । उक्तं हि पार्थसारण मित्रैर्व्यायरक्षमालायाम् - कचित् प्रकरणाद्यनुमेया । यथा 'दर्शकूर्णमासाभ्यां स्वर्गकामो यजेत' 'समिधो वजति' इत्मनयोस्तमिदुपेता दर्शपूर्णमासभावना कर्तव्या इत्येवंरूपैकवाक्यता कल्प्यते' इति । अथ पूर्वप्रमाणसमबाय एव दौर्बल्यमित्युच्यैत तर्हि किं तत् पूर्व प्रमाणं मध्यस्थस्वाभिप्रेतं ! यदपेक्षया तेम प्रकरणस्य दौर्बल्यं निरूप्यते ? | यदि किञ्चिदभिप्रेतं तर्हि तत् कुतो मोपन्यस्तम् ? । तद्नुपम्यसनं तदभावं मध्यस्थस्य तद्विषयकमज्ञानं वा सूचयति । एवं च प्रकरणबाधकस्य कस्यापि प्रमाणस्याभावात् "क्षये पूर्षा तिथिः" इति सामान्यतः श्रुतवापि तिथिपदस्य प्रकरणात् पर्वतिथिपरत्वमेव निश्चीयते । ग्रथा "प्राअन्ति ब्राह्मणा ओदनम्" इत्याधानप्रकरणे पठिले आधानाङ्ग भूतमझौदनप्राशनार्थ ब्राह्मणविधायके वाक्येऽविशेष श्रुतस्याऽपि ब्राह्मणपदस्य प्रकरणादाधानाङ्गतया विहिताध्वर्य्यादि ऋत्विमाअपरत्वं तहूत् । अतश्चाचार्य श्री सागरानन्दसूरिभिरत्र तिथिपदव पर्यतिथिपरत्वं यदुक्तं तत् अतीव सङ्गतं शाखानुगतं चेत्यत्र न संदेहवोऽपीति सिद्धम् ।
"
एवं 'वाराधनायां पर्वतिथेः परमार्थतः क्षयो वृद्धिर्घा मालि इति श्रीसागरानन्दसूरीणां मतम् । तच्च तैर्यथावदुपपादितमेव । प्रमाणैरपि तदुपष्टभ्यत एव तथाहि - " अभिवह्नियवच्चरे जन्म अहियमासो पडति तो आसाढपुण्णिमाओ वीसतिराते गले भण्णति-ठियामोति" इति मिशीथम्चूर्जिंगलं वचनम् । अस्पायमनुवादः - अभिवर्द्धितसंवत्सरे यदाऽधिकमासो भवति त आषाढपूर्णिमातो विंशतौ रामिषु गतासु भणति यत् वर्ष स्थिताः स्म इति । प्राचीन जैनज्योतिर्गणितानुसारेण पञ्चवर्णात्मके युगे युगमध्ये पौषमासस्य युगा से वाषाढमासस्येति द्वयोरेन मासयोर्वृद्धिर्भवति । तत्र युगमध्ये पौषमासस्य वृद्धी सत्यां भाषा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74