Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri

View full book text
Previous | Next

Page 46
________________ जयपताका] (३७) सिंहाचार्यः महामहोपाध्यायः, विद्यारत्नाकरः, श्रीवे ङ्कटेश्वरप्राच्यविद्याविभागास्थानविद्वान् । ता. १-३-४६ (७) जैनमतसंप्रदायनिर्णायकतन्मतीयप्राचीनाचार्यैः प्रणीत धर्मशास्त्रानुसारिव्यवस्थापत्रं समवलोक्य इयं व्यवस्थातत्संप्रदायसंमतेति निश्चिनुमः । महामहोपाध्यायश्रीसेतुमाधवाचार्यः, विद्यामार्तडाधुपाधिभूषितः श्रीपट्टपुरविराजमानश्रीवेंकटेश्वरसंस्कृतमहाकालाशालापद्मसरोवर (निरिच्चानूर)क्षेत्रविराजमानद्वैतवेदान्तकलाशालयोरध्यक्षपदेन विभूषितचरः, माघ वदि ११-२००२. २७-२-४६. (८) जैनाचार्ययोः श्रीसागरानन्दसूरिश्रीविजयरामचन्द्रसूरि महाशययोः पक्षप्रतिपक्षलेखौ तत्र मध्यस्थनिर्णयश्चेति सर्वमिदमालोचयितुं मया यद्यपि समयो नासादितः, अथापि मीमांसकप्रवरमहामहोपाध्यायश्रीचिन्नस्वामिमहोदयव्यवस्थायां शास्त्रीयां पद्धतिमवलम्ब्य पक्षप्रतिपक्षयोर्मध्यस्थनि यस्य च विचारः कृतः। जैनागमाश्चापि महाभागैरेतैः सम्यगालोचिता विवेचिताश्च । एतैश्च प्रमाणानि जैनसदाचारादिकं च साक्षीकृत्य श्रीसागरानन्दसूरिमहोदयस्य पक्षः समर्थित इति मयाप्येतदनुमोद्यते ।-गिरिधरशर्मा चतुर्वेदः (महामहोपाध्यायः) जयपुरस्थः) (जयपुरीयमहाराजसंस्कृतकॉलेजस्य भूतपूर्वोऽध्यक्षः) (मूलचन्द्रसैरातीराम-सनातनधर्म-संस्कृतविद्यापीठस्याध्यक्षः) चैत्र शु. ९ सं. २००३ शिकारपुरनगरे. (९) मयाप्येतदुपरिलिखितं सर्व सहर्षमनुमोद्यते।-परमेश्व रानन्दः (महामहोपाध्यायः) लवपुरस्य सनातनधर्मकॉले जाध्यक्षः। १०-४-४६ (१०) तिथिक्षयवृद्धिविवेकमधिकृत्य जैनाचारविवादे जैनागम: जीताचारानुमोदितं वस्त्वेव पर्बतिथिक्षयवृद्ध्यभावरूपं तन्मShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74