Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri

View full book text
Previous | Next

Page 40
________________ जयपताका ] (३१) मानस्यायत्वेनैक सिताराधमद्वयस्याऽननुष्ठेयत्वेन तादृश्या मध्यखोचेः स्वकपोलकल्पितत्वात् । (४) एवं सत्रैव तयोर्वृद्धौ उत्तरस्यां पूर्णिमाबाममायां का पूर्णिमादिनिमित्तकमाराधनं, पूर्वस्यां च तस्यां चतुर्दशीनिमित्तातधनं कार्यम् । तथा च त्रयोदश्या एव तत्त्वतो वृद्धिर्भवति । (५) एवं भाद्रपद शुक्लपचम्याः कालकाचार्येण केनाऽपि निमिविशेषपर्वतिधित्वनिवारणेऽपि सामान्यपर्वतिथित्वसत्त्वात् तथा अपि क्षयासम्भवात्तदाराधनं चतुर्थ्यां स्यात् परं तस्या अपि पर्वतिथित्वेन क्षयासम्भवात्तदाराधनं शास्त्रतः क्षीणत्वमापादितायां तृतीयायामेव कार्यम् । एवमेव तत्र वृद्धिविषयेऽप्यवगन्तव्यम् । तस्मात्सर्वानन्तरपर्वतिथिषु टिप्पण्यनुसारेण क्षये वृद्धौ वा जातायां परमार्थतः पूर्वतरस्या अपर्वतिथेरेव क्षयवृद्धी कार्ये । न तु पर्वतिथेरित्येवार्थस्सा धीयान् । (६) कल्याणकतिथिविषये तु पर्वतिथीनामपि क्षयवृद्ध्योः प्रसतयोर्नाऽस्य शास्त्रस्य प्रवृत्तिः । किन्तु प्रचुरव्यवहारानुसारणमेव तत्र शरणम् । (७) विजयदेवसूरिसंमत सामाचार्या अनेकैर्महापुरुषैराचरितस्यात् एतद्विवादीत्थानात्पूर्वं विवादकर्तृभिरप्याचरितत्वात् शास्त्रानुगतत्वाच्च जीतव्यवहारसिद्धत्वं निर्विवादमेव । (८) लौकिक टिप्पणस्य पञ्चाङ्गस्य वा लौकिकविषयमात्रे प्रामाण्यं भवितुमर्हति, न लोकोत्तरविषये । तस्याद्दृष्टरूपत्वेन शास्त्रस्यैव तत्र प्रामाण्यौचित्यात्, अतश्च टिप्पणशास्त्रयोः परस्परं विशेषे शास्त्रस्यैव प्राबल्यात् तस्य प्रामाण्यमभ्युपगम्य तदर्थ एवानुष्ठेयः । न टिप्पणप्रतिपादितोऽर्थः । अतो लोकोत्तरविषये न पश्चाङ्गमानस्य प्रामाण्यम् । (१) श्रीमदाचार्यविक्रम देवसूरीणां तत्संभतसामाचार्या जीवाबहारत्वसिद्धये मे च चत्वारोऽशा अपेक्षिताः (१) युगप्रधान सह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74