Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
जयपताका]
(२९) यन्निति स्वसिद्धान्तप्रतिपादनं चैभिः प्रबलाभियुक्तिभिस्समर्थितम् । आधुनिकै नैरभ्युपगते पञ्चाङ्गे तिथ्यादिपरिवर्तनमसहमानैः श्रीसागरानन्दसूरीणां प्रतिपक्षत्वं स्वीकृतं प्रबलाभियुक्तिभिश्च स्वाभिमतं समर्थितम्” इति मध्यस्थलेखनादेवाऽवगम्यते । एवञ्च केवलं युक्तिबलमात्रमवलम्ब्य स्वसिद्धान्तं साधयितुं प्रवृत्तानां आचार्यश्रीविजयरामचन्द्रसूरीणां मतं पोषयितुं श्रीमदाचार्यसागरानन्दसूरिभिः आगमानुसारिस्वमतपोषणाय मध्यस्थं प्रति प्रदर्शितानि सर्वाणि प्रमाणानि मध्यस्थेनाऽप्रमाणीकृतानि शास्त्राणि च शास्त्राभासत्वमानीतानि। प्राचीनाचारश्च पृष्ठीकृतः, शास्त्रमर्यादोल्लहिता समूला। प्राचीनास्तत्संप्रदायाचार्या अपि अतथाकृताः अन्ततः स्वात्मापि, इत्यादिकान् दोषपूगान् तदीयनिर्णयपत्रे निभालयमानस्य कस्य वा प्रज्ञावतो मनो न विस्मयपदमारोहेत् ।
इतरेष्वपि विवादपदेषु केषाञ्चिदुत्थितिरेव न घटते, केषाश्चित्परस्परं विरोधः, केषुचिदेकेनेतरस्य गतार्थता, केषुचित्स्वोक्तिविरोध इत्यादयो दोषास्साधु समुद्घाटिताः पण्डितप्रवरेण श्रीतुलाकृष्णझामहोदयेन स्वकीये आगमानुसारिमतव्यवस्थापनाख्ये ग्रन्थे ते तत एवाऽवगन्तव्याः।न पुनस्तेषामिहाऽपि पुनरुक्तिरपेक्ष्यते ।
निष्कृष्टांशः। एतावता प्रबन्धेन जैनागमानां यथावदनुशीलनेन प्राचीनतदाचारपरिशीलनेन मीमांसारीतिमनुसृत्य विचारकरणेन प्राचीनाचार्यसम्मत्यनुसारेण जीतव्यवहारानुरोधेन जैनसङ्घीयमतपर्यालोचनया चाऽधो निर्दिष्ट एव राद्धान्तो निर्विशयं निर्गलति
(१) "क्षये पूर्वा तिथिः कार्या" इत्यस्य वचनस्य वैदिकसंप्रदायानुसारिषु केषुचिद्धर्मशास्त्रग्रन्थेषु दर्शनेऽपि श्रीमदाचार्योमास्वातिभिः स्वीयतपःप्रभृत्यनुष्ठानाय जैनसडापेक्षिताराधनाङ्गभूतपर्वतिथिविषयविवेचनाय तत्समानानुपूर्वीकाया एव वचनव्य
तेरुद्धोषणात् वचनस्याऽस्योमास्वातिवचःप्रघोषत्वेन प्रसिद्धिस्साShree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74