Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
( ३० )
मेष सर्वथा । तस्वाऽर्थस्तु लौकिकटिप्पणे वैदि कस्यचिदमीचतुर्दश्यादेः पर्वतिथेः क्षयी दृश्यते तदा आराधनार्थ पर्वतिथेः क्षयासम्भवात् तस्या औदयिकी त्वावश्यंभाषाच शास्त्रेणानेन पूर्वापर्वतिथिगतमौदविकीत्वं क्षीणत्वेनोदयासंस्पर्शित्वंम टिप्पने निर्दिष्टायां पर्वतिथौ विधीयते । तेन वाष्टम्यामौदयिकीत्वं विधिना बोध्यते । औदयिकीत्वाच्चाऽऽराधनानुष्ठानं तस्वाम् । एवञ्चीम्या औदयिकीत्वे बोधिते सप्तम्या अपर्वतिथेस्तद भावरूपः क्षयो भवतीति सा क्षीणेत्युच्यते । न तु सप्तम्यामष्टमीत्वं विधीयते मध्यस्थोक्तरीत्या । तस्याशक्यविधानत्वात्, शास्त्रांननुगतत्वाश्च । कदाऽपि शास्त्रस्याऽशक्यार्थविधाने तात्पर्याभावात् ।
शासन
(२) एवं "वृद्धौ कार्या तथोत्तरा" इत्यशस्थाsपि लौकिकटिप्पणे कस्याश्चित्पर्वतिथेर्वृद्धी दृष्टाय तस्या दिनइयेऽप्युदचन्यापित्वेन पूर्वस्मिन्परत्र वा दिने विकल्पेनाऽअराधनानुष्ठाने प्राप्ते पूर्वस्या औदयिकीत्वं परिसंख्यायते । पूर्वस्थाः परस्वा वाऽनियमेन पर्वतथिस् प्राप्त पूर्वस्याः तत्प्राप्तिदशायां परस्था अवाप्तो यस्तदेशस्तत्पूरणरूपी नियमो वा क्रियते । एवञ्च परस्या औदविकत्वे प्राप्ते पूर्वस्यास्तदभावेन तत्पूर्वस्था एवं परमार्थतो वृद्धिसिद्धा । यथा अष्टम्यादेर्वृद्धौ लौकिकटिप्पणे दृष्टायां तत्र द्वितीयस्या अष्टम्या एवौदयित्वबोधनात् पूर्वस्था अष्टम्यास्तदभावेन तत्पूर्वतम्याः सप्तम्या एव वृद्धिर्मन्तव्येति अयमेवार्थ साधीयाम् ।
(३) एवं पर्वानन्तरपर्वतिथिस्थले पूर्णिमायाभमाया वा शीणाया तस्याः नियताराध्यत्वेन क्षयासम्भवात् तत्पूर्वतया चतुर्दश्या तवा औदमिकीत्व संपाचाऽऽराधन कार्य स्यात् परं चतुर्दश्या अपि पतिथित्वेन तस्या अपि क्षयासम्भवात्पूर्वस्यास्त्रयोदश्या एवं क्षयं कृत्वा तत्रैव चतुर्दश्याराधनं कार्यम् । न तु मध्यस्थो करीत्या एकस्यामेव चतुर्दश्यामाराधनइव कार्यम् । "मैकः कुर्यात् समानेऽहनि कर्हिचित्” इति वैदिकसम्पदास
श्री
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74