Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri

View full book text
Previous | Next

Page 32
________________ (२३) अद्य चत्वारिंशजैनाचार्याः प्रायो विद्यमानाः सन्ति । तेषु वर्कसिवा त्रिचतुरानाचार्यान् सर्वेऽप्याचार्याः श्रीमदाचार्वदेवमूरिप्रतासमायरीमेव समाचरन् समाचरन्ति च । ये नाम केचित् विचरा इदानींतना नाऽजुमन्यन्ते तेऽप्येतद्विवादोत्थापनकालान् पूर्व तामेव सामाचारी प्रेम्णा समाचरनिति सप्रमाणे निकपयितुं बकाते। किंबहुना, एतद्विवादोत्थितेरव्यवहितपूर्वकालं यावत् आचार्यश्रीक्जिक्रामचन्द्रसूरयोऽप्येनामेव सामाचारीमनुरन्त पासमिति । अतच श्रीमदाचार्यविजयदेवसूरिप्रदर्शितायां समा का प्राचीनाचार्यप्रतिषिद्धत्वे किमपि प्रमाणं आचार्यसम्मति भाबही प्रदर्शयितुमनुवन् “यद्यप्याचार्याः श्रीविजयदेवसत्यवाना आसन् तथापि बीतव्यवहार एवासिद्धः। तद्ध - देवसूस्मितासामाचारीप्रमाणं तु दूरादेवाऽवस्थितम्" इति केबलं सवाम्जालेनैव तत् स्थापयन् मध्यस्थः केनापि निगूदेव कारणेन सुदूरं नीत इति प्रतिभाति । श्रीमदाचार्यस्खामरानन्दसूरिभिः स्वमतपरिपोषणाय मध्यस्थाय मदर्शित अन्येषु "श्रीतिथिह्यानिवृद्धिविचारः" इति श्रीकोटदिवः पत्रचतुष्टयात्मको ग्रन्थः कश्चिल्लघुकायः । सोऽप्रमाणमिति मायालाश्वः । तदुपोद्वलनाय तेन प्रतिपादितासु युक्किा मानामिकी बुकिः चतुष्पात्मकस्स इति । तदसङ्गतम् । कहि मालकत्वं प्रामाण्याविषटकम् अप्रामाण्यापादकं व कविदरभुतं वा । बद्येवं सांस्वयोगवेदान्तशास्त्राणां मूठभूतानि स्वाति कारोवेव पत्रेषु समाप्बेरनिति कथं तेषाम्प्रामाण्यमापन शिवार्वेत।न च तत् सर्वथा मध्यस्थस्थापीष्टमिति मन्यामहे । सामन्ये शापबाहुल्यदर्शनमधप्रामाण्वे हेतुरुतो मध्यखेन । कामिदं युक्तवरं मन्यते मध्यस्थ इति न क्यमुत्प्रेक्षितुं अमः। वायत्सम्प्रदायप्रन्यास्सर्वेऽपि प्रायश एतद्रूपा एवोफ्लभ्यन्ते, क्वतःशमायसिन्दसास्वीकारेऽनिष्टापत्तिदर्शनपराः समेऽपि धर्म गुरुतरं मन्या सर्वेऽपि प्राव नपराः समे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74