Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri

View full book text
Previous | Next

Page 29
________________ (२०) का यवचना [शासनआराधने तिथिनियते इति नो निर्णयः" इति स्वनिर्णय उक्तः स स्वस्मा एव रोचेत, नान्येभ्यश्शास्त्रसंस्कृतमतिभ्यो विद्वद्वरेभ्यः । एवं च पञ्चाङ्गे क्षये दृष्टे सति पञ्चम्याः पर्वतिथित्वेन तस्याः क्षयासम्भवात् तत्पूर्वस्याश्चतुर्था अपि कालकाचार्यवचनात्तत्पर्वतिथित्वप्राप्तेः तस्या अपि क्षयासम्भवात् तत्पूर्वस्यास्तृतीयाया एव क्षयः सिध्यति । एतदभिप्रायकमेव सागरानन्दसूरिवचनमिति न तत्र दोषलेशोऽप्युद्भावयितुं शक्यते । - जीतव्यवहारेणाऽप्ययमेवार्थस्सिध्यति । जीतव्यवहारस्वरूपं च स्थानाङ्गसूत्रे पञ्चविधो व्यवहार उक्तः। तद्यथा (१) आगमः (२) श्रुतम् (३) आज्ञा (४) धारणा (५) जीतं चेति । तत्र यदा व्यवहर्तुरागमो भवेत् तदा तेनैव व्यवहर्तव्यम् । तदभावे श्रुतेन व्यवहर्तव्यम्, एवमन्यत्रापि पूर्वपूर्वाभावे परेण परेण व्यवहर्तध्यमित्यादि । एवं जीतकल्पभाष्ये-"वत्त-गुवत्त-पवत्तो बहुसो आसेवितो महजणेणं । एसो उ जीतकप्पो पंचमओ होति ववहारों” इति । अस्यायमाशयः-एकपुरुषीयव्यवहारो वृत्तः। द्विपुरुपीयव्यवहार अणुवृत्तः । त्रिपुरुषीयव्यवहारः प्रवृत्तः। ततोऽपिकमहापुरुषेणासकृदाचरितस्तु जीतमित्युच्यत इति । श्रीविजयदेवसूरिसामाचार्याश्च जीतव्यवहारसिद्धत्वं सुस्पष्टमेव । तदेतदने निरूपयिष्यते।हीरप्रश्ने चैवं दृश्यते-पञ्चमी तिथिस्खुटिता भवति तदा तत्तपः कस्यां तिथौ क्रियते ? पूर्णिमायां च त्रुटितावां कुत्रेति प्रश्नस्योत्तरम्-पञ्चमी तिथिस्खुटिता भवति तदा तत्तपः पूर्वस्यां क्रियते, पूर्णिमायां च त्रुटितायां त्रयोदशीचतुर्दश्योः क्रियते । त्रयोदश्यां विस्मृतौ तु प्रतिपद्यपि" इति । अनेनेदमवगम्यते पूर्णिमामावास्ययोवृद्धौ त्रयोदश्या एव वृद्धिर्भवतीति । न च विजयदेवसामाचार्या जीतव्यवहारसिद्धत्वे किं माममिति शङ्कनीयम् । सप्तदशशताब्दीत आरभ्य विवादोत्पत्चिसमयं यावत् रूपोगच्छीयेन चतुर्विघेनाऽपि श्रीजैनसरून श्रीविजयदेवसति येन चतुर्विधनात आरभ्य विवादात किं माममिति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74