________________
त्यतदुभयवित पावन्न १७वाडी १० गरि
छत्तीसगुणसमण्णा-गएण तेणविअवस्स कायव्वा । परसक्खिया विसोही, सुट्टवि ववहारकुसलेण॥१२॥ |
व्याख्या-पत्रिंशत् ये गुणाः मूरिगुणा आर्यदेशोत्पन्नत्वादयः "देस १, कुल २, जाति ३, रूबी ४, संघयणी ५, धिइजुओ ६, अणासंसी ७। अविकत्यणो ८, अमाई ९, थिरपरिवाडी १० गहिअवको ११ ॥१॥ जिअपरिसो १२ जिअनिहो १३, मज्झत्थो १४ देस १५ काल १६ भावन्नू १७ । आसन्नलद्धपइभो १८, नाणाविहदेसभासन्नू १९ ॥२॥ पंचविहे आयारे २४ जुत्तो, सुत्तत्थतदुभयविहिन्नू । आहरण २६ हेउ २७ उवणय २८-नयनिउणो गाहणाकुसलो ३० ॥३॥ ससमयपरसमयविऊ ३१, गंभीरो ३२ दित्तिम ३३ सिवो ३४ सोमो ३५ । गुणसयकलिओ ३६ जुग्गो, पवयणसारं परिकहेउं ॥ ४ ॥” इति गाथा चतुष्टयोक्तस्तत्र आर्यदेशोत्पन्नः सुखावबोधवाक्यः स्यात् १, पैतृकं कुलं सुकुलोद्भवो यथोरिक्षसमारोद्वहने न श्राम्यति २, मातृकी जातिस्तत्सम्पन्नो विनयान्वितः स्यात् ३, रूपवान् आदेयवाक्यः स्यादाकृतौ गुणा वसन्तीति ४, संहननयुक्तो व्याख्यानादिषु न श्राम्यति ५, धृतिः-चित्तावष्टम्भस्तद्युतो गहनेष्वर्थेषु न श्रमं याति ६, अनाशंसी न श्रोतृभ्यो वस्त्राद्याकाङ्क्षति ७, अविकत्थनो न बहुभाषी स्यात् ८, अमायी-त्यक्तशाठ्यः ९, स्थिरपरिपाटिः तस्य हि मूजमर्थश्च न गलति १०, गृहीतवाक्यः सर्वत्रास्खलिताज्ञः स्यात् ११, जितपर्षत् राजादिसदसि न क्षोभमुपयाति १२, जितनिद्रोऽल्पनिद्रः १३, मध्यस्था-सर्वशिष्येषु समचित्तो १४, देशकालभावज्ञः सुखेन विहरति १५, १६, १७, आसन्नलब्धप्रतिभः परतीर्थिकादीनामुत्तरदानसमर्थः १८, नानाविधदेशभाषाज्ञो नानादेशजविनेयान् सुखेन शास्त्राणि ग्राहयति १९, पञ्चविधाचारयुतः श्रद्धेयवचनः स्यात् २४, सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपकः तस्या २५, आहरणं-दृष्टान्तः २६, हेतुर्दिया