________________
मउप निहुअसहावे, हासदवविवज्जिए विगहमुक्के। असमंजसमकरते, गोअरभूमट्ट विहरति ॥७३॥ मुणिणं नाणाभिग्गह-दुक्करपच्छित्तमणुचरंताण। जायइ चित्तचमकं, देविंदाणं पि तं गच्छं ॥७॥
व्याख्या-योति प्रतिवाक्यं सम्बन्धनीयम, चः समुच्चये सन्निधिर्निशायामशनादिधारणं, 'उक्खड 'त्ति औद्देशिकं आहृतं-अभ्याहृतं आदिशब्दात्पूतिकर्मव्यतिरिक्ता दोषाः पूतिकर्मणः पृथगुक्तत्वात्, एतेषां नामग्रहणेऽपि सति तथा ' पतिकम्म 'त्ति पूतिकर्मदोषाच्च यत्र गच्छे मुनयो भीताः-पापभीरुतया भयवन्तो भवन्ति, तत्र सनिधिविषये किञ्चिनिशीथैकादशोदेशकोक्तमुच्यते, “जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा दिया पडिगाहेत्ता दिया मुंजइ १,जे भिक्ख असणं वा ४ दिया पडिगाहेत्ता राओ भुंजइ २, जे भिक्खू असणं वा ४ राओ पडिगाहेत्ता दिया भुंजइ ३, जे भिक्खू असणं वा ४ राओ पडिगाहेत्ता राओ भुंजइ ४, चउमुवि भंगेसु आणादिया य दोसा चउगुरुं च पच्छित्तं तवकालविसेसियं दिति । तथा जे भिक्खू पारियासिय पिप्पलिं वा पिप्पलिचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेरं वा सिंगवेरचणं वा बिलं वा लोणं उब्भियं वा लोणं आहारेइ आहारतं वा साइज्जइ ॥ अस्य चूर्णिः-पारियासियं णाम-राओ पज्जुसिय अभिण्णा पिप्पली सा एव मुहमा भेदकया चुण्णा, एवं मिरीयसिंगवेराणपि सिंगबेरं-सुंठी, जत्य विसए लोणं णत्यि तत्य ऊसो पच्चइ त बिललोणं भन्नति, उम्मेतिमं पुण सर्यरुहं जहा सामुई सिंघवं वे”त्यादि । तथा बृहत्कल्पपञ्चमोद्देशकमान्तेऽप्युक्तं, यथा “नो कप्पति निगंयाण वा २ पारिवासिअस्स आहारस्स जाव तयप्पमाणमित्चमवि भूइप्पमाणमित्तमवि तो