Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala
View full book text
________________
मच्छा
चार
MAKENAREAKERY
चेव ॥१॥" पूर्वाभिहितनोदकानुमते कामशब्दः खलुशब्दोऽवधारणार्थे किम धारयति ? इमं सज्झायस्स पंचमं चेवांगं धम्म| कहा, जइ अ एवं । "तहवि अ न सबकालं, धम्मकहा जीइ सवपरिहाणी। नाउँ च खेत्तकालं, पुरिसं च पवेदए धम्मं ॥२॥"
सबकालं धम्मो न कहेअवो जओ पडिलेहणाइ संनमजोगाणं, सुत्तत्थपोरिसीण य, आयरिय-गिलाणमाइ किच्चाण य, परिहाणी भवति; अनो न काहिअत्तं कायव्वं । जया पुण धम्म कहेइ तया नाउं साधुसाधुणीण य बहुगच्छुबग्गहं खित्तं त्ति
ओमकाले बहूणं साहुसाहुणीण उवग्गहकरा इमे दागसड्ढादि भविस्संति, धम्म कहेइ रायाइपुरिसंवा नाउं कहिज्जा, महाकुले वा इमेण उवसंतेण पुरिसेण बहू उपसमंतीति कहिज्जत्ति, श्रीनिशीथमूत्रत्रयोदशोद्देशकमान्तगत-"जे भिक्खू काही वंदइ बंदतं वा साइज्जतो"-ति सूत्रचूर्णी-तथा या तरुणादीन् पुरुषान् अभियतत:-अभिमुखमागच्छत अनुजानाति-सुन्दरमागमनं भवतां, पुनरागमनं विधेयं, कार्य ज्ञाप्यमित्यादि प्रकारेण "साइ जे राः पादपूरणे” (८-२-२१७) इति प्राकृतसूत्रो- || क्लेरिकारः पादपूरणार्थः । गच्छस्य प्रत्यनोका शत्रुतुल्या स्यात् भगवदाज्ञाविराध कखादिति । द्वे अपि गाथाछन्दसी॥११४॥११५॥ वुढाणं तरुणाणं, रत्तिं अज्जा कहेइ जाधम्म। सागणिणी गुणसायर! पडिणीआ होइ गच्छस्स ॥ १६ ॥
व्याख्या-'बुडाण' वृद्धानां-स्थविराणां तरुणानां-यूनां पुरुषाणां केवलानामकेवलानां वा रत्ति ति “ सप्तम्या द्वितीया" (८-३-२३७) इति प्राकृतसूत्रेण सप्तमीस्थाने द्वितीयाविधानात् रात्रौ या आर्या गणिनी 'धम्म 'ति धर्मकथा कथयति, उपलक्षणखादिवसेऽपि या केवलपुरुषाणां धर्मकथां कथयति, गुणसागर ! हे इन्द्रभूते ! सा गणिनी गच्छस्य
K१३८॥ प्रत्यनीका भवति, अत्र च गणिनी ग्रहणेन शेषसाध्वीनामपि तथाविधाने प्रत्यनीकत्वमवसेयमिति । ननु कथं साध्व्यः केव

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316