Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala
View full book text
________________
गच्छा चार
॥१५२॥
केचिदिदं सूरिद्वयमिह न वन्दति । तस्माच विमलचन्द्रः, सहेमसिद्धिर्बभूव सूरिवरः। उद्योतनश्च मूरि-दरितदुरिताङ्करन्यूहम१८ अथ युगनवनन्द ९९४ मिते, वर्षे विक्रमनृपाद तिक्रान्ते । पूर्वावनितो विहरन, सोऽर्बुदमुगिरेः सविधमागात् ॥१९॥ तत्र वटेलीखेटक-सीमावनिसंस्थवरतरवटाधः । मुमुहूर्ते स्वपदेऽष्टौ, सूरीन् स स्थापयामास ॥ २०॥ युग्मम् ख्यातस्ततो गणोऽयं, वटगच्छाह्वोऽपि वृद्धगच्छ इति । अभवत्तत्र प्रथमः, सूरिश्र सादेवाह्वः॥२१॥ रूपश्रीरिति नृपति-प्रदत्तविरुदोऽथ देवमूरिरभूत् । श्रीसर्वदेवमूरिर्जज्ञे पुनरेव गुरुचन्द्रः॥२२॥ जातौ तस्य विनेयौ, सूरियशोभद्रनेमिचन्द्राही । ताभ्यां मुनीन्द्रचन्द्रा, श्रम निचन्द्रो गुरुः समभृत् ॥ २३ ॥ श्रीअजितदेवमूरि, प्राच्यस्तस्माद्रभूव शिष्यवरः । वादीति देव सूरिद्वितीयशिष्यस्तदीय इह ॥ २४ ॥ तत्रादिमावभासे, गुरुर्विजयसिंहः । तस्याप्युभौ विनेयौ बभूवतुर्भूमिविख्यातौ ॥ २५ ॥ ख्यातस्तत्र शतार्थी, सोमप्रभमूरिपुङ्गवः प्रथमः । श्री मणिरत्नगणीन्द्रो, गुणगणमणिनीरनिधिरन्यः ॥२६॥ शिष्या मणिरत्नगुरो-स्ततो जगच्चन्द्रसूरयोऽभूवन् । भूतल विदिता नूतन-वैराग्यावेगभाजस्ते ॥२७॥ श्रीचैत्रगणाम्भोधौ, विधूपमाद्देवभद्रगणिमिश्रात् । उपसम्पन्नाश्चरण, विधिना संवेगवेगवतः ॥ २८॥ आचामाम्लाख्यतपोऽभिग्रहवन्तो व्यधुर्विधूतमलाः कर टितरणि १२८५ वर्षे, ख्यातस्तत इति तपागच्छ विशेषकम्।। तेपामुभौ विनेयौ, देवेन्द्र गणीन्द्रविजयचन्द्राहौ । श्रीदेवेन्द्रगुरोरपि, शिष्यौ धौ भूतलख्यातौ ॥ ३०॥ श्रीविद्यानन्दगणी प्रथमोऽन्यो धर्मघोपमूरिरिति । अथ सोमप्रभमूरिस्तस्य विनेयास्तु चत्वारः॥ ३१॥

Page Navigation
1 ... 310 311 312 313 314 315 316