Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 316
________________ गच्छा चार // 154 // शिष्यो भूरिगुणानां, युगोत्तमानन्दविमलसूरीणाम् / निर्मितवान् वृत्तिमिमा-मुपकारकृते विजयविमलः // 74 युग्मम् // कोविदविद्याविमला, विवेकविमलाभिधाश्च विद्वांसः / आनन्दविजयगणयो, विचिन्तयन्तो गुरौ भक्तिम् // 7 // शोधनलिखनादिविधा-वस्या वृत्तेर्व्यधुः समुद्योगम् / स्युर्बाढमादरपरा, उचिते कृत्ये हि कृत्यज्ञाः॥७६ // युग्मम् // प्रत्यक्षरं गणनया, वृत्तेर्मानं विनिश्चितम् / सहस्राः पञ्च सार्दानि, शतान्यष्टावनुष्टुभाम् // 77 // यावन्महीतले मेरु-र्यावच्चन्द्रदिवाकरौ / तावद्धत्तिरियं धीरे-वयिमानाऽश्नुतां जयम् // 78 // // इति तपागच्छ नभोनभोमणिकलिकालगौतमावतारभट्टारकपुरन्दरश्री६आनन्दविमलसूरीश्वरचरणसरसीरुहरजश्वञ्चरीकायमाण पं० श्रीविजयविमलगणिविरचितायां गच्छाचाराभिधप्रकीर्णकटीकायां श्रीगुरुपर्वक्रमवर्णनाधिकारः समाप्तः॥ // ग्रंथा०५८५०॥ 6 ॥इति श्रीगच्छाचारप्रकीणकं समाप्तम् // AAAAAAmmswwANAS // 15 //

Loading...

Page Navigation
1 ... 314 315 316