Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 315
________________ 按子FRAFIRALFA तपोभिरेवं विहितैरनेकै-रनुत्तरैः श्रीगुरुकुञ्जरोऽसौ । वपुः सुशोषास्तसमस्तदोषः, स्वकं समग्रैर्दुरितैः सहैव ॥६०॥ दन्ति तस्येति जना निरीक्ष्य, निरीहता ज्ञानतपः क्रियाढ्यम् । अवातरत्सर्वगुणः किमेषः, श्रीमान् जगच्चन्द्रगुरुर्द्वितीयः ६१ मरुस्थलीमालवगुर्जरात्रा - सौराष्ट्र मुख्येष्वपि मण्डलेषु । हरंस्तमः पङ्कमपास्तदोषः, स सूरिर्भानुर्व्यहरच्चिराय ॥ ६२ ॥ क्षितितलतिलके श्रीम-त्यहम्मदावादसंज्ञिते द्रङ्गे । विक्रमनृपतेः समतिक्रान्ते रसनवतिथि १५९६ मितेऽब्दे ॥ ६३ ॥ विधिना विहिताननः, श्रीमानानन्दविमलसूरीन्द्रः । समवाप नाकसौख्यं, चेतसि निहितैश्चतुःशरणैः॥६४॥ युग्मम् श्रीवर्द्धमानादिह षोडशोभूत्, श्रीचन्द्रसूरिः किल गच्छनेता । श्रीमान् स सूरिस्तु बभूव, सप्त- त्रिंशो बृहद्गच्छपसर्वदेवः ६५ तपाभिधादिस्त्विह पञ्चचत्वारिंशो जगच्चन्द्रः मुनीन्द्रचन्द्रः । ततः क्रियोद्धारकृतो मुनीन्द्रा-स्त्रयोदशाः श्रीगुरवो बभूवुः ॥ ६६ एवं श्रीवीरजिनात् सन्ततिकृद्गच्छनाथगुरुगणने । आनंन्द विमलगुरवः, श्रीमन्तः सप्तपञ्चाशः ॥ ६७ ॥ आसंस्तदीयपट्टे, प्रभवः श्रीविजयदानसूरीन्द्राः । सर्वत्र विजयवन्तो, नयवन्तः समयवन्तश्च ॥ ६८ ॥ तेषां पट्टे सम्प्रति, विजयन्ते सर्वसूरिपारीन्द्राः । सुविहितसाधुप्रभवः, श्रीमन्तो 'हीरविजयाह्वाः ॥ ६९ ॥ सौभाग्यमद्भुततरं भाग्यमसाधारणं सदा येषाम् । वैराग्यमुत्तमतमं, चारित्रमनुत्तरतमं च ॥ ७० ॥ येषां दोषांच गुणान्, शक्तौ खलसज्जनौ न जायेताम् । वर्णयितुम सद्भावा- दममितेश्चापि पूज्यानाम् ॥ ७१ ॥ श्रीविजयसेनसूरि-प्रमुखैर्मुनिपुङ्गवैः प्रगतदोषैः । सेवितपदारविन्दाः, श्रीगुरवस्ते जयन्तितराम् ॥ ७२ ॥ तेषां श्रीसुगुरूणां, प्रसादमासाद्य संश्रुतानन्दः । वेदाग्निरसेन्दु १६३४ मिते, विक्रमभूपालतो वर्षे ॥ ७३ ॥ KANYANES

Loading...

Page Navigation
1 ... 313 314 315 316