Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 302
________________ गचा चार SETIMEANS ॥१४७॥ तो धणं विकिणाति लोगो घराईणि छादेति हलादिकं माणिवासं ठवेति, अभिग्गहिए गिहिणाए य.आरओ कए जम्हाएवमादिया अधिकरणदोसा तम्हा अभिवडियवरिसे वीसतिराए गए गिहिणायं करेंति तिमु चंदवरिसेसु सवीसतिराए मासे | गए गिहिणायं करेंति, जत्य अधिमासगो पडति वरिसे तं अभिवडियं वरिस भण्णइ, जत्य ण पडति तं चंदवरिसं, सो य अधिमासगो जुगस्स अंते मज्ज्ञ वा भवति, जइ अंते तो णियमा दो आसाढा भवंति अह मज्झे तो दो पोसा, सीसो | पुच्छति कम्हा अभिवडियवरिसे वीसतिरायं चंदवरिसे सवीसतिमासो ? उच्यते-जम्हा अभिवड्ढियवरिसे गिम्हे चेव सो मासो अतिकतो तम्हा वीसदिणा अणभिग्गहियं तं कीरति इयरेसु तिसु चंदवरिसेसु सवीसइमासो इत्यर्थः ॥९॥ एत्य उ पणगं पणगं कारणियं जा सवीसई मासो । सुद्धदसमीठियाण, आसाढी पुन्निमोसरणं ॥१०॥ एत्थओ-आसाढपुण्णिमाए ठिया डगलादीयं गेण्हंति पज्जोसवणकप्पं च कति पंचदिणा ततो सावणबहुलपंचमीए पज्जोसर्वेति वासखित्ताभावे कारणेण पणगे संवुड़े दसमीए पज्जोसवेंति एवं पण्णरसीए एवं पणगवुट्टी ताव कजति जाव सवीसतिमासो पुण्णो सो य सवीसति मासो भद्दवयसुद्धपंचमीए पुज्जति, अह आसाढसुद्धदसमीए वासाखितं पविट्ठा अहवा जत्थ आसाढमासकप्पो को तं वास2 पाउग्गं खेतं अण्णं च णत्थि वासपाउग्गं ताहे तत्थेव पज्जोसवेंति वास वा गाढं अणुवरयं आढत्तं तत्थेव पज्जोसवेंति, एका रसीओ आढवेउं डगलादीयं गेण्हति पज्जोसवणाकप्पं कहेंति, जाहे आसाढपुण्णिमाए पज्जोसवेंति एस उस्सग्गो सेसकालं पज्जोसवेंताणं अववाओ, अववाएवि सवीसतिरायमासाओ परेण अतिक्कमे बटुंति, सवीसतिराएमासे पुण्णे जदि वासा| खेत्तं ण लब्भति तो रुक्खहेद्वावि पजोसवेयवं, तं च पुण्णिमाए पंचमीए दसमीए एवमादिपवेसु पज्जोसवेयत्वं णो अपवेसु, RAILERY ११४७॥

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316