Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 304
________________ IARI गच्छा चार १४८॥ अइक्कमेड, ताहे रप्णा भणिय तो अणागय चउत्थीए पज्जोसविज्जति, आयरिएण भणियं-एवं भवउ ताहे चउत्थीए पज्जोसविय, एवं जुगप्पहाणेहि चउत्थी कारणे पवत्तिता सञ्चेवाणुमया सद्दसाहूण, रण्णा अंतेउरियाओ भणिया-तुम्मे अमावासाए उववासं काउं पडिवयाए सबखज्जभोज्जविहीहिं साधू उत्तरपारणाए पडिलामेत्ता पारेह, पज्जोसवणाए अट्ठमंति काउं पाडिवयाए उत्तरपारणयं भवति, तं च सबलोगेणवि कयं ततो पभिति मरहट्ट विसए समणपूअओत्ति छणो पचत्तो। 'आसाढी पुण्णिमोसरणं 'ति आसाढपुण्णिमाए ओसरणं वासारत्तठवणा भवति ॥ १० ॥ इयाणि पंचगपरिहाणीमधिकृत्य कालावग्रह उच्यते-इय सत्तरी जहन्ना, असीइनउइंदसुत्तरसयं च । जइ वासइ मग्गसिरे, दस राया तिण्णि उक्कोसो॥११॥ इति-उपप्रदर्शने, जे आसाढचाउम्मासियाओ सवीसतिराए मासे गए पज्जोसवेंति, तेसि सत्तरि दिवसा जहन्नो वासाकालोग्गहो वह सत्तरी ? उच्यते-चउण्डं मासाणं वीसुत्तरं दिवससयं भवइ सवीसइमासो पण्णास दिवसा ते वीसुत्तरमज्झाओ सोधिओ सेसा सत्तरी ७० जहन्नवासाकालोन्गहो भवति १, जे भद्दवयबहुलदसमीए पज्जोसवेंति, तेसि असीई ८० दिवसा मज्झिमो वासकालोग्गहो भवति २, जे सावणपुणिमाए पज्जोसवेंति तेसि णउती ९० चेव दिवसा मज्झिमो चेव वासाकालो| गहो ३, जे सावणबहुलदसमीए पज्जोसर्वेति तेसि दसुत्तरं११० दिवससय मज्झिमो चेव वासाकालोग्गहो भवइ ४, जे आसाढ पुणिमाए पज्जोसवेति तेसि वीसुत्तरं दिवससय जेट्टो वासुग्गहो भवति ५ । एवं सेसंतरेसु वि दिवसपमाणं वत्तत्वं, एवमादिप्पगारेहि वरिसारत्तं एगखित्ते करिय कत्तिअचाउम्मासिअपडिवयाए अवस्सं णिग्गंतवं । अह मग्गसिरमासे वसति चिक्खलजलाउला पंथा तो अववारण एक उक्कोसेणं तिष्णि वा दस राया ३० जाव तमि खेत्ते अच्छंति मग्गसिरपौर्णमासीं 赋彩平图形WW ॥१४॥

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316