________________
गच्छा चार
॥१५०॥
४, निग्याए ५, जुवए ६, जक्खालित्तए ७, थूमिआ ८, महिआ ९, रयउग्याए १०। अंत० आकाशभवं अस० ' स्वाध्यायो वाचनादिपञ्चविधो यथासम्भवं यस्मिन्नस्ति तत्स्वाध्यायिकं तदभावोऽस्वाध्यायिकम्, दिसि० एकतरदिग्विभागे महानयरप्रदीपनकमिव य उद्योतो भूमावप्रतिष्ठितो गगनतलवर्ती स दिग्दाहः २, निर्घातः साभ्रे निरभ्रे वा गगने व्यन्तरकृतो महागर्जितध्वनिः ५, सन्ध्याप्रभा चन्द्रप्रभा च यद्युगपद् भवतः तद् 'जुबगे'त्ति भणितं सन्ध्याप्रभाचन्द्रप्रभयोमिश्रत्वमिति भावः, तत्र चन्द्रप्रभाता सन्ध्याऽपगच्छन्ती न ज्ञायते शुक्लपक्षप्रतिपदादिषु सन्ध्याछेदे वा ज्ञायमाने कालवेलां न जानन्त्यतस्त्रीणि दिनानि प्रादोषिकं कालं न गृहन्ति ततः कालिकस्यास्वाध्यायः स्यात् ६, यक्षादीप्तं आकाशे भवति । एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवता छलनां करोति ७, धूमिकामहिकाभेदो वर्णतो धूमाकारा धूम्रेत्यर्थः ८, महिका-प्रतीता एतच्च द्वयमपि काचिकादिषु गर्भमासेषु भवति ९, विस्रसापरिणामतः समन्ताद्रेणुपतनं रज उद्घातो भण्यते १०, दसविहे ओरालिए असज्झाइए पन्नत्ते. तंजहा-अट्ठी १ मंसे २ सोणिए ३ असुइसामंते ४ सुसाणसामंते ५ चंदोवराए ६ सूरोवराए ७ पडणे ८ रायवुग्गहे ९ उबस्सयस्स अंतो उरालिए सरीरे १० । अशुचीनि-अमेध्यानि मूत्रपुरीषादीनि तेषां सामन्त| समीपम् ४, शबस्थानसमीपम् ५, चंदो० चन्द्रसूर्यग्रहणे इत्यर्थः ६, ७, पतन-मरणं राजाऽमात्यसेनापतिग्रामभोगिकादीनाम्
८, राज्ञां सङ्घामः उपलक्षणाखात् सेनापतिग्रामभोगिकमहत्तरपुरुषस्त्रीमल्लयुद्धान्यस्वध्यायिकम् ९, मनुष्यादिसत्कं शरीरक यद्भिन्नं भवति तदा हस्तशताऽभ्यन्तरेऽस्वाध्यायिकम्भवति अथानुद्भिनं तथापि कुत्सितत्वादाचरिताच हस्तशतं वय॑ते परिष्ठापिते तु तत्र तत्स्थानं शुद्धं भवति १० । तथा विस्तरतोऽस्वाध्यायिकस्वरूपं श्रीनिशीथसूत्रैकोनविंशोद्देशकश्रीआव
१५०॥