Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 288
________________ गच्छा चार ॥१४०॥ ण्यस्तथा रागमण्डलं-वसन्तादिरागसमृहं अग्रेतन तय 'त्ति पदस्य 'गेण्डइ 'त्ति पदेन सह सम्बन्धात् 'तय गेण्हेइ 'त्ति तथैव गृहन्ति सथैव कुर्वन्तीत्यर्थः, यथा 'कवढे 'त्ति कल्पस्था:-समयपरिभाषया बालकास्तेषामपि श्रोत्रेन्द्रिय-श्रवणेन्द्रिय गिण्हेइत्ति क्रियाया अत्रापि सम्बन्धात् गृहन्ति-हरन्तीत्यर्थः, अथवा कारणे कार्योपचारात् रागो-रागोत्पत्तिहेतुर्वस्तु यथा मुखे शङ्गारगीतादि नयनेऽअनादि मस्तके सीमन्तादि ललाटे तिलकादि कण्ठे कुसुममालादि अधरे ताम्बूलरङ्गादि शरीरे चन्दनलेपादि तस्य मण्डलं समूह तथा गृहन्ति यथा बालानामपि श्रोत्रेन्द्रियमुपलक्षणत्वादन्यदिन्द्रियचतुष्कं मनश्च गृहन्ति हरन्ति, अत्रोत्तरार्द्ध पाठान्तरं यथा-'गेष्हणरामणमंडणभोयंति व ता उ कब्बडे' अस्यार्थः-'गृहस्थवालकानां ग्रहणं कुर्वन्ति रामणं वा-क्रीडनं मण्डनं वा प्रसाधनं यदिवा ताः कल्पस्थान-गृहस्थबालकान् भोजयन्ति, अत्रापि गाथायां विभक्तिलोपविभक्तिव्यत्ययवचनव्यत्ययाः प्राकृतत्वादेवेति । गाथाछन्दः॥ १२१ ॥॥ अथ साध्वीनां शयनविधि दर्शयन्नाहजत्थ य थेरी तरुणी, थेरी तरुणी अ अंतरे सुअइ। गोअम ! तं गच्छवरं, वरनाणचरित्तआहारं॥१२३॥ व्याख्या-'जत्थ य०' यत्र च गणे स्थविरा ततस्तरुणी पुनः स्थविरा ततस्तरुणीत्येवं अंतरिताः साध्व्यः स्वपन्तीति भावार्थः। तरुणीनां निरन्तरं शयने हि परस्परजवाकरस्तनादिस्पर्शनेन पूर्वक्रीडितस्मरणादिदोषः स्यात् अतः स्थविरान्तरिता एव ताः शेरते, हे गौतम ! वरज्ञानचारित्राधारं तं गच्छवरं जानीहीति । गाथाछन्दः॥ १२३ ॥ अथ या आर्या न भवन्ति, ताः गाथात्रयेण दर्शयति ॥१४॥

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316