Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 298
________________ गच्छा चार ११४५॥ EVERA不出名字的 चउरंगुलाहिगो दंडो नालिया भण्णति, तीए आणक्खेउ-उवघेत्तूर्णं परतीरं गंतु आरपारमागमणं पडिउत्तरणं, नालियाए वा असति तरण प्रति कयकरण जो सो तं आणक्खेउ जया आगतो भवति तदा गंतवं, एवं जंघातारिमे विही भणिओ, इमा पुण अत्थाहे जयणा त पढम नावाए भणति 'एगा भोगपडिग्गहे 'त्ति एगा भोगो एगा जोगो भण्णति, एकट्ठबंधणेत्ति भणियं होइ तं च मत्तगोपकरणाणं एक8 'पडिग्गहे 'त्ति पडिग्गहो सिक्कगे अहोमुई काउं पुढो कजति, नौमेदादात्मरक्षणार्थ केचिदाचार्या एवं वक्खाणयन्ति ' सहाणि 'त्ति मत्तगोपकरणं पडिग्गहो य पत्तोपकरणमसेसं पडिलेहिय एताभ्यामादेशद्वयाभ्यामन्यतमेनोपकरणं कृखा सीसोवरियं कार्य पादे य पमजिऊणं नावारुहणं कायचं, तं च 'णो पुरओ'त्ति, पुरस्तादग्रतः प्रवर्तनदोषभयान्नो अनवस्थानदोषभयाच, पिट्टओ वि न दुहेज्जा मा ताव विमुच्चेज्जा अतिविकृष्टजलाध्वानभयाद्वा तम्हा मज्झे दुहेज्जा । तत्थिमे ठाणे मोत्तुं-ठाणतियं मोत्तूणं,उवउत्तो तत्थ ठाति णावाहे । दतिओडु व तुंबेसु वि, एस विही होति संतरणे ॥ १०॥ देवताहाणं कूवयवाणं निजामगट्टाणं अहवा पुरतो मज्झे पिट्टओ पुरतो देवयहाणं मझे सिंचगट्टाणं पच्छा तोरणहाणं एते वज्जिय तत्थ नावाए अणाबाहे ठाणे ठायति 'उवउत्तो'त्ति नमोकारपरायणो सागारपच्चक्खाणं पच्चक्खाओ य ठाति जया पुण पत्तो तीरं तदा णो पुरतो उत्तरेजा मा महोदगे निब्बुडेजा न य पिट्टतो मा सा अवसारेज्जा नावाए तद्दोसपरिहरणत्थं माझे उत्तरियवं, तत्थ य उत्तिण्णेण इरियावहियाए उस्सग्गो कायदो, जदि वि न संघट्टति दगं 'दतिओडु व तुबेसु वि एसविही होति संतरणे' नवरं 'ठाणतिय मोत्तुं । णावत्ति दारं गतमिति श्रीनिशीथचूर्णिपीठिकागतं तथा-ऊणाइरित्तमासे, अट्ठ विहरिऊण गिम्हहेमंते । एगाई पंचाई, मासं च जहा समाहीए ॥१॥ चत्तारि हेमंतिया ॥१४॥

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316