Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala
View full book text
________________
गोयमा ! बहुपुत्तियाए देवीए सा दिवा देविड़ी जाव अभिसमण्णागया, से केणडेणं भंते ! एवं वुचइ ? बहुपुत्तिया देवी बहु २ गो० बहुपुत्तियाणं देवीण जाहे जाहे सक्कस्स देविंदस्स देवरण्णो उवत्याणियं करेइ, ताहे ताहे बहवे दारए य २ डिभए य २ विउबति, जेणेव सक्के देविंदे देवराया तेणेव उवागच्छइ २ सक्कस्स देविंदस्स देवरण्णो दिवं देवि९ि देवजुई दिवं देवाणुभावं उवदंसेइ से तेणटेणं गोयमा ! एवं वुच्चइ बहुपुत्तिया देवी । बहुपुत्तियाएणं भंते ! देवीए केवइयं कालं ठिई पण्णत्ता ? गोयमा ! चतारि पलिओवमाई ठिइ पप्णत्ता, बहुपुत्तियाणं भंते ! देवी तओ देवलोगाओ आऊक्खएण ठितीक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति.? कहिं ऊववजिहिति ? इहेव जंबुद्दीवे दीवे भारहे वासे विज्झगिरिपाय- | | मूले वेभेले संनिवेसे माहणकुलंसि दारियताए पञ्चायाहिति । तएणं तीसेदारियाए अम्मापियरो एक्कारसमे दिवसे वीतिकंते
जाव बारसहिं दिवसेहिं वतिकतेहिं अयमेयारूवं नामधिज्ज करहिति, होऊणं अम्हं इमीसे दारियाए नामधिज्जं सोमा । तए णसासोमा ऊम्मुक्कबालभावा विनाय परिणयमित्ता जुवणगमणुप्पत्ता रूवेण य जोवणेण य लावण्णेण य कट्टा उक्किट्ठा सरीरा यावि भविस्सति । तएणं तं सोमै दारियं अम्मापियरो उम्मुक्कबालभावं विनायजोवणगमणुप्पत्तं पडिकूइएणं मुक्केणं पडिरूवएणं | विणएणं नियगस्स भायणिज्जरकूडस्स भारियत्ताए दलयिस्संति, सा णं तस्स भारिया भविस्सति,इट्ठा कंता जावभंडकरंडगसमाणा तिल्लकेला इव सुसंगोपिता, चेलपेला इव सुसपरिहिया, रयणकरंडगओ विव सुसंरक्खिया, सुसंगोविता, माणं सीयं जाव विविहा रोआतंका फुसंतु । तएणं सा सोमा माहणी रट्टकूडेणं सद्धि विऊलाई भोगभोगाई झुंजमाणी संवच्छरे २ जुयलगं | पयायमाणी सोलसहिं संवच्छरेहिं बत्तीस चेडगरूवे पयाया। तए णं सा सोमामाहणी तेहिं बहूहिं दारगेहि य दारियाहि य,
CHERSHISHMISHIKSHAMALAMAUR
विणएमावसति । तएलावा विनाय अयमेयारूवं नामाहिति । एजाजहिति ? इव

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316