Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 272
________________ गच्छा चार 4 ॥१३२॥ पञ्चणुब्भवमाणी विहरसि, तण्णं तुम देवाणुप्पिए! एयरस ठाणस्स आलोएहि जाव पच्छित्तं पडिवज्जाहि । तए ण सा सुभद्दा अज्जो सुव्बयाणं अज्जाणं एयमद्वं नो आढाति, नो परिजाणइ, अणाढाएमाणी अपरिजाणमाणी विहरति । तए ण ताओ समणीओ निग्गंथीआ मुभाई अज्ज होलंति निदंति सिंति गरहंति,अभिक्खणं २ एयमहूँ निवारेति । तए णं तीस सुभद्दाए अज्जाए समणीहि निम्गंधीहि हीलिज्जमाणीए जाव अभिक्खणं अभिक्खणं एयमढे निवारिज्जमाणीए अयमेयारूवे अज्झथिए समु०, जया णं अहं अगारवास वसामि, तया णं अहं अप्परसा जप्पभिई च णं अहं मुंडा भवित्ता, अगाराओ अणगारियं पव्वइया, तप्पभिई च णं अहं परवसा, पुच्वं च मम समणीओ आढेति परिजाणेति, इयाणिं नो आति नो परिजाणेति, त सेयं खलु मम कल्लं जाव जलंते सुव्बयाणं अज्जाण अंतियाओ पडिनिक्खमित्ता पाडियक उवस्सयं उवसंप- | ज्जित्ताणं विहरित्तए, एवं संपेहेति २ कल्लं जाव जलंते सुव्ययाणं अज्जाणं अंतियाओ पडिनिक्खमति २ पाडियकं उवस्सयं उवसंपज्जिचाणं विहरति । तए णं सा मुभद्दा अज्जा अणोहट्टिता, अणिवारिया, सच्छंदमई बहुजणस्स चेडरूवेसु मुच्छिता जाव अभंगणं जाव नत्तिपिवासं च पच्चणुब्भवमाणो विहरति । तए णं सा सुभद्दा अज्जा पासत्था पासत्थविहारी एवं ओसन्ना०कुसीला०संसत्ता अहाछंदा अहाछंदविहारी बहूहि वासाइं सामनपरियागं पाउणतिर अद्धमासियाए संलेहणाए अत्ताणं तीस भत्ताइं अणसणार छेएइ २ चा तस्स ठाणस्स अणालोइय अपडिक्कंता कालमासे कालं किच्चा सोहम्मे कप्पे बहुपुत्ति| याविमाणे उववायसभाए देवसयणिज्जंसि देवदूसंतरिआ अंगुलस्स असंखिजभागमेत्ताए ओगाहणाए बहुपुत्तियदेविताए उववन्ना । तए ण सा बहुपुत्तिया देवी अहुणोववन्नमित्ता समाणी पंचविहाए पज्जत्तीए जाव भासामणपज्जचीए, एवं खलु ॥१३२॥

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316