Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 267
________________ चेइए,सेणिए राया,सामी समोसढे,परिसा निग्गया,तेणं कालेणं तेणं समएणं बहुपुत्तिया देवी सोहम्मे कप्पे बहुपुत्तिए विमाणे सभाए मुहम्माए बहुपुत्तियंसि सीहासणंसि चरहिं सामाणियसाहस्सीहिं चउहि महत्तरियाहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहि अणिआदिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहिं बहूहिं बहुपुत्तियविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहिय सर्टि | संपरिबुडा महया हयनदृगीयवाइयततीतलतालतुडियघणमुइंगपडुप्पवादियरवेणं दिवाई भोगभोगाई भुंजमाणी विहरति, इमंच णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणी २ पासति २ समणं भगवं महावीरं जहा सूरियामेजाव नमंसित्ता सीहासणवरंसि पुरत्याभिमुहा सन्निसन्ना, आभिओगे' देवे सद्दावेइ जहा मूरियाभस्स मूसरा घंटा, आभिओगं देवं सहावेति जाणविमाणं जोअणसहस्सविच्छिणं जाणविमाणवन्नओ जाव उत्तरिल्लेणं निजाणमग्गेण जोयणसाहस्सिएहिं विग्गहेहि आगया, जहा सूरियाभे, धम्मकहा सम्मत्ता । तएणं सा बहुपुत्तिया देवी दाहिणं भुयं पसारेति, देवकुमाराणं अट्ठसयं देवकुमारियाणं वामाओ भूयाओ अट्ठसय, तयाणतरं च णं बहवे दारगा य दारियाओ य डिभए य डिभिआओ य विउबइ,णट्टविहिं जहा सूरियाभे, उवदंसित्ता पडिगया । तए णं भगवं गोयमे समणं भगवं जाव कूडागारसाला, बहुपुत्तियाए णं भंते ! देवीए एसा दिवा देविड्डी पुच्छा जाव अभिसमन्नागया। एवं खलु गो० तेणं कालेणं तेणं समएणं वाणारसी नाम नगरी,अंबसालवणे चेइए, तत्थ णं वाणारसीए नयरीए भद्दे नाम सत्यवाहे होत्था । अड्डे जाव अपरिभूए, तस्स णं भद्दस्स य सुभद्दा नाम भारिया सूमाला वंझा, अवियाउरी, जाणुकोप्परमाया यावि होत्था । तए णं तीसे सुभद्दाए सत्यवाहीए अन्नया कयाइ पुवर १ आभिआगा जहा सूरियाभस्स प्र० २ भंतेति भ० प्र०

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316