Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 265
________________ व्याख्या-'जत्य य०' यत्र च एकाकिनी श्रमणी एकाकिना निजबन्धुनाऽपि सार्द्ध जल्पति, अथवा एकाकी साधुरेकाकिन्या निजभगिन्यापि सार्द्ध जल्पति, हे सौम्य !-हे गौतम! तं गच्छं गच्छगुणहीनं जानीहीति शेषः। यत एकाकिन्या श्रमप्याः निजबन्धुनापि सार्द्ध, एकाकिना साधो निजभगिन्याऽपि सार्दै संदर्शनसंभाषणादिना बहु दोषोत्पत्तिर्भवति, कामवृत्तमलिनत्वात् । तथा चोक्तं-" संदसणेण १ पीई २ पीईउरई ३ रईओ वीसंभो ४ । बीसंभाओ पणओ ५ पंचविहं वद्दए पिम्मं ॥१॥"जह जह करेसि नेह, तह तह नेहो मि वड्ढइ तुमंमि । तेण नडिओ मि बलियं, जं पुच्छसि दुबलतरोसि ॥२॥ मित्ति मम । इय सदसणसंभासणेण संदीविओ मयणवाही । बभाई गुणरयणे,डहइ अणिच्छ वि पमायाओ॥॥अनिच्छतोऽपि दहति । तथा 'मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥४॥' इति गाथाछन्दः ॥ १०९॥ अथार्याया गृहिसमक्षं दुष्टभाषणे दोषमाहजत्थ जयारमयार, समणी जंपइ गिहत्थ पच्चक्खं । पच्चक्खं संसारे, अज्जा पक्खिवइ अप्पाणं ॥११०॥ व्याख्या-'जत्व०' यत्र गच्छे 'जयारमयारमिति' अवाच्यदृष्टगालिरूपं जकारमकारसहितं वचनं या श्रमणी गृहस्थप्रत्यक्ष-गृहिसमक्षं जल्पति, हे गौतम ! तत्र गच्छे सा आर्या आत्मानं संसारे प्रत्यक्षं साक्षात् प्रक्षिपतीति । गाथाछन्दः॥११०॥ अथार्याया गृहस्थभाषाभाषणे दोषमाहजत्थय गिहत्थभासाहि,भासए अजिआ सुरुठ्ठावि। तं गच्छं गुणसायर!समणगुणविवज्जिअंजाण॥१११॥

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316