Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala
View full book text
________________
गच्छा
चार
॥१२८॥
KHARKHAN
ड्डाहो भवति, तफासाओ वा मोहोदओ भवति, सील भंजिज्ज वा, गब्भो वा भवेज्ज, तं च जइ गालइ तो महादोसो भवइ, अह बढइ तो पवयणे महा ऊड्डाहो भवति, अहवा पुढकीलियं समरमाणी वेस्साइय वा दट्ठूण गच्छ मुत्तूण, एगा गिणी तरुणी साहुणी गच्छिज्जा, एवमाई बहूदोसा, एवं नवदिविखयाए वि एगागिणीए एगा गिरोह साहु दोसा नायवत्ति । गाथाछन्दः ॥ १०७ ॥ अथैकाकिन्या व्रतिन्या रात्रौ वसते बहिर्गमने निर्मर्यादत्वमाह
जत्थ य उवस्सयाओ, बाहिं गच्छे दुहत्थमित्तंपि । एगा रत्तिं समणी, का मेरा तत्थ गच्छस्स | १०८ |
व्याख्या- ' जत्थ य०' यत्र च गणे उपाश्रयाद्वहिरेकाकिनी 'रति 'ति 'सप्तम्या द्वितीया (८-३-१३७) ' इति सूत्रेण सप्तमीस्थाने द्वितीयाविधानात्, रात्रौ श्रमणी - साध्वी द्विहस्तमात्रामपि भूमिं गच्छेत्, तत्र गच्छे गच्छस्य का मर्यादा ? अथवा काचिद् 'द्वितीयादेः ( ८-३ - १३४ ) ' इति प्राकृतसूत्रेणात्र सप्तम्यर्थे षष्ठी, ततस्तत्र गच्छे का मर्यादा ? न काचिदपीत्यर्थः । इत्यवि दोसा- कयाइ परदारसेवका रयणीए एगागिणीं समणिं दहूण हरिज्जा, उड्डाहं वा करेज्या, पच्छन्नं वा रायाई भममाणो संकिज्जा, का एसा ? चोरा वा अवहरंति, वत्थाइयं वा गिव्हंति, अहवा कयाइ गुरुणीए फरुसचोयणं संभरमाणी, वकीलयं वा रयणीए विसेसओ संभरमाणी एगागिणी गच्छिज्जा, इच्चाई बहुदोसत्ति । गाथाछन्दः ॥ १०८ ॥ अथैकाकिश्रमण्यधिकारादेवेदमाह
जत् य एगा समणी, एगो समणो य जंपए सोम ! निअबंधुणावि सद्धिं तं गच्छं गच्छगुणहीणं । १०९ ।
*KTET
दृचि
॥१२८८३

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316