Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala
View full book text
________________
गच्छा चार
॥१२७॥
तम्हा सम्मं निहालेडं, गच्छं सम्मग्गपट्ठियं । वसिज्ज पक्खमासं वा, जावज्जीवं तु गोयमा ॥ १०५ ॥
व्याख्या- ' तम्हा० ' यस्मात् सद्गच्छः संसारोच्छेदकारी, असद्गच्छथ संसारवर्द्धकः, तस्मात् सम्यग्निभालय - सम्यग् विलोक्य, गच्छं-गणं सन्मार्गप्रस्थितं, तत्र पक्षं वा मासं वा ऊपलक्षणत्वात् मासद्वयादिकं वा यावज्जीवं वा, तुरपि विकल्पार्थ एव, सेन्मुनिः । हे गौतम ! इति । अनुष्टुप् छन्दः ॥ १०५ ॥ अथैकाकिना क्षुल्लादिनोपाश्रयरक्षणमाश्रित्य साधुस्वरूपाधिकाराऽवशेष दर्शयति
खुड्डो वा अहवा सेहो, जत्थ रक्खे उवस्सयं । तरुणो वा जत्थ एगागी, का मेरा तत्थ भासिमो ॥१०६ ॥
व्याख्या- ' खुड्डो' इत्यादि, यत्र गणे क्षुल्लो वा बाल्यतिरथवा शैक्षो नवदीक्षित एकाकी उपाश्रयं रक्षेत्, तरुणो वा एकाकी साधुर्यत्रोपाश्रयं रक्षेत्, अत्रानुक्तास्यापि गौतमामन्त्रणस्य गम्यमानत्वात् हे गौतम! तत्र गच्छे का मेरा ? -का मर्यादा ? न काचिदपीत्यर्थः । इति वयं भाषामहे । एकाकिल्लादेः वसतिरक्षणे बहुदोषोत्पत्तेः तथाहि - " एगो खुड्डो रमइ, रममाणस्स अण्णे धुत्ताइया उबहिं हरंति, वालं वा भोलविऊण अण्णत्थ गच्छन्ति । वसहीए वा कयाइ बलमाणाए खुड्डो वत्था इ गहणत्थं पविसति, सप्पो वा डसइ, नट्टाइपेच्छणत्थं वा गच्छिज्जा, एवमाइ बहु एगागिणि वाले दोसा । सेहोवि पुगागी कयाइ सघरं गच्छेज्जा, अन्नत्थ वा गच्छेज्जा, अम्मापियरो अण्णो वा स्याणो कयाइ मिलिज्जा, सिणेहेणं रोएज्जा, भासासमिई जिज्जा, ऊड्डा वा करिज्जा, एवमाई बहू सेहे दोसा । तरुणो वि एगागी कयाइ मोहोदएण हत्थकम्मं करिज्जा, अंगादाणं
mekeech
चिः
||॥१२७॥

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316