Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 266
________________ H गच्छा चार ॥१२९ व्यारूया-यत्र च, सुरुष्टाऽपि-कथमपि कारणवशेन भृशं रोषंगताऽपि, किं पुनररष्टा आर्या गृहस्थभाषाभि:-तव गृहं ज्वलतु, तव शवं कर्षयामि, तवाऽक्षिणी स्फुटिते ? तव पादौ कृत्तौ स्तः ? इत्यादि कठोरसावद्यरूपाभिर्भापते, हे गुणसागर! तं गच्छं श्रमणगुणविवर्जितं जानीहीति । गाथाछन्दः॥ १११ ॥ अथार्याया विचित्रवस्त्रपरिधाने दोषमाहगणिगोअम! जा उचिअं, सेअवत्थं विवजिउं सेवए चित्तरूवाणि, न सा अज्जा विआहिया॥११२॥ ___व्याख्या-'गणिगो०' हे गणिन् ! गौतम ! आर्या उचितं श्वेतवस्त्रं विवर्य, चित्ररूपाणि-विविध वर्णानि विविधचित्राणि वा वस्त्राणि सेवते, उपलक्षणत्वात् पात्रदण्डाद्यपि चित्ररूपं सेवते, सा आर्या न व्याहृता-न कथितेति विषमाक्षरेति । गाथाछन्दः ॥ ११२ ॥ अथार्याया गृहस्थादीनां सीवनादिकरणे दोपमाहसीवणं तुन्नाणं भरणं, गिहत्थाणं तु जा करे । तिल्लउबट्टणं वा वि, अप्पणो अपरस्स य॥ ११३॥ ___व्याख्या-'सीवणं०' या आर्या गृहस्थानां तुशब्दादन्यतीथिकादीनां, वस्त्रकम्बलचीनांशुकादिसम्बन्धि सीवनं, तुन्नानं, । भरणमिति भरतभरणं करोति, तथा या आत्मनश्च स्वस्य परस्य च गृहस्थडिम्भादेः 'तिल्ल 'त्ति तैलाभ्यङ्गम् । 'उवट्टणं 'ति सुरभिचूर्णादिनोद्वर्तनम, वापीतिशब्दान्नयनाअनमुखक्षालन मण्डनादिकश्च करोति, न सा आर्या व्याहृतेति पूर्वगाथात आकपणीयम्, तस्याः पार्थस्थादित्वसमासादनात् । अत्र निरयावल्यु 'पाङ्गतः सुभद्रार्योदाहरणं ज्ञाताधर्मकथाङ्गतः काल्यायॊदाहरणञ्च लिख्यते । तत्रापि प्रथमं सुभद्रोदाहरणश्च लिख्यते-यथा-"तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिलए AMAHARAK网 ॥१२९॥

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316