Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 221
________________ राइयं उवासगपडिम अणुपालित्ता भवति, से णं असिणाणए वियडभोई मउलियडे दिया वा रायो वा बभयारी सचित्ताहारे S से परिणाए न भवति, से णं एयारूवेणं बिहारेणं विहरमाणे जहण्णेणं एगाई वा दुयाहं वा तियाई वा उकोसेणं छम्मासे विहरेज्जा छट्ठा उवासगपडिमा ६ । अहावरा सत्तमा उवासगपडिमा सब्बधम्म जाव राओ वा बभयारी सचित्ताहारे से परिणाए भवति, आरंभे अपरिणाए भवति, से णं एयारवेणं विहारेणं विहरमाणे जहण्णेणं एगाई वा दुयाई वा तियाहं वा उक्कोसेणं सत्तमासे विहरेज्जा सत्तमा उवासगपडिमा ७ । अहावरा अट्ठमा उवासगपडिमा सव्वधम्मरुईया वि भवति, जाव राओ वा बंभयारी सचित्ताहारे परिणाए भवति, आरंभे से परिणाए भवति, पेस्सा से अपरिग्णाता भवति से गं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एगा दु ति उक्कोसेणं अट्ठ मासे विहरेजा अट्ठमा उवासगपडिमा ८ । अहावरा णवमा उवासगपडिमा सव्वधम्मरुईया वि भवति, जाव आरंभे से परिणाए भवति, पेस्सा से परिण्णाता भवइ, उद्दिभत्ते से आरिणाए भवति, से णं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाई वा दु ति उक्कोसेणं नव मासे विहरेजा णवमा उवासगपडिमा ९। अहावरा दसमा उवासगपडिमा सव्वधम्म जाव पेस्सा से परिण्णाता भवति, उद्दिमत्ते से परिणाए भवति, से गं खुरमुंडए वा सिहलिधारए वा, तस्स णं आभट्ठसमाभट्ठस्स कप्पंति दुवे भासाओ भासित्तए तं जहा-जाणं वा जाणं अजाणं वा णो जाणं, से णं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाई वा दु ति उक्कोसेणं दसमासे विहरेज्जा दसमा उवासगपडिमा १० । अहावरा एकारसमा उवासगपडिमा सव्वधम्म जाव उद्दिट्ठभत्ते से परिणाए भवति सेणं खुरमुंडए वा लोइअ. सिरए वा गहियायारभंडगनेवत्थे जे इमे समणाणं निगंयाणं धम्मे तं सम्म कारणं फासेमाणे पालेमाणे पुरो जुगमायाए

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316