________________
राइयं उवासगपडिम अणुपालित्ता भवति, से णं असिणाणए वियडभोई मउलियडे दिया वा रायो वा बभयारी सचित्ताहारे S से परिणाए न भवति, से णं एयारूवेणं बिहारेणं विहरमाणे जहण्णेणं एगाई वा दुयाहं वा तियाई वा उकोसेणं छम्मासे
विहरेज्जा छट्ठा उवासगपडिमा ६ । अहावरा सत्तमा उवासगपडिमा सब्बधम्म जाव राओ वा बभयारी सचित्ताहारे से परिणाए भवति, आरंभे अपरिणाए भवति, से णं एयारवेणं विहारेणं विहरमाणे जहण्णेणं एगाई वा दुयाई वा तियाहं वा उक्कोसेणं सत्तमासे विहरेज्जा सत्तमा उवासगपडिमा ७ । अहावरा अट्ठमा उवासगपडिमा सव्वधम्मरुईया वि भवति, जाव राओ वा बंभयारी सचित्ताहारे परिणाए भवति, आरंभे से परिणाए भवति, पेस्सा से अपरिग्णाता भवति से गं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एगा दु ति उक्कोसेणं अट्ठ मासे विहरेजा अट्ठमा उवासगपडिमा ८ । अहावरा णवमा उवासगपडिमा सव्वधम्मरुईया वि भवति, जाव आरंभे से परिणाए भवति, पेस्सा से परिण्णाता भवइ, उद्दिभत्ते से आरिणाए भवति, से णं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाई वा दु ति उक्कोसेणं नव मासे विहरेजा णवमा उवासगपडिमा ९। अहावरा दसमा उवासगपडिमा सव्वधम्म जाव पेस्सा से परिण्णाता भवति, उद्दिमत्ते से परिणाए भवति, से गं खुरमुंडए वा सिहलिधारए वा, तस्स णं आभट्ठसमाभट्ठस्स कप्पंति दुवे भासाओ भासित्तए तं जहा-जाणं वा जाणं अजाणं वा णो जाणं, से णं एयारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाई वा दु ति उक्कोसेणं दसमासे विहरेज्जा दसमा उवासगपडिमा १० । अहावरा एकारसमा उवासगपडिमा सव्वधम्म जाव उद्दिट्ठभत्ते से परिणाए भवति सेणं खुरमुंडए वा लोइअ. सिरए वा गहियायारभंडगनेवत्थे जे इमे समणाणं निगंयाणं धम्मे तं सम्म कारणं फासेमाणे पालेमाणे पुरो जुगमायाए