Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala
View full book text
________________
गच्छा चार
॥१२१॥
| तियट्ठियकमंडलु हत्था धाविया, हण हण, गेण्ह गेण्ह, मारह मारहत्ति भणतारण्णो अणुमग्गो लग्गा, राया भीओ पलायतो | पेच्छइ एगं महत वणसंड, मुणेति य तत्थ माणुसालावं, एत्य सरणंति मन्नमाणोतं वणसंडं पविसति, पेच्छइ य तत्थ चंदमिव सोम, कामदेव मिव सुरूवं, णागकुमारमिव सुणेवत्थं, वहस्सतिमिव सहत्यविसारयं बहूणं समणाणं समणीणं वा सावगाणं सावियाण य मुस्सरेणं सरेणं धम्ममक्खायमाणं समणं, तत्थ राया गओ, सरणं सरणं भणतो समणेण य लवियं, ते णभेत्तदंति २, छुट्टोसि त्ति भणित्ता तावसा पडिगया, राया वि तेसिं विपरिणओ इसिं आसत्थो, धम्मो य से कहिओ, पडिवन्नो य धम्म, पभावईदेवेण वि सवं पडिसंहरियं, राया अप्पाणं पेच्छति सिंघासणत्यो चेव, चिहामि ण का विगओ आगओ वा, चितेति य किमयंति ? पभावति देवेण य आगासत्थेण भणियं-सबमेयं मया तुज्झ पडिवोहणत्थं कयं, धम्मे ते अविग्यं भवतु, अण्णत्थवि में आवयकजे संभरेज्जासित्ति लविय गओ पभावई देवो । सबपुरजणवए सुयपारंपरेण णिग्योसो निग्गओ वीय भए णगरे देवाहिदेवरस देवावतारिया पडिमत्ति । इतो य गंधाराओ जणवयाओ सावगो पाइउँ कामो सबतित्थंकराण जम्मनिवखमणकेवलुप्पायणिदाणभूमीओ दह पडिनियत्ता पक्ष्यामित्ति ताहे सुय, वेअड्ढगिरिगुहार रिसभाइयाण तित्थंकराणं सव्वरयणविवत्तियाओ कणगपडिमाओ साहुसगासे मुणित्ता ताओ दच्छामित्ति तत्थ. गो। तत्थ देवयागवणं करेत्ता बिहाडियाओ पडिमाओ, तत्य सो सावओ थयथुतीहि शुगंतो अहोरत्तं णिवसितो, तस्स निम्मलरयणेमु न मणागमविलोभो जाओ । देवया चितेति अहो माणुसमलुद्धंति, तुट्टा देवया, बृहि वरं भणंनी उबट्टिया, ततो सावगेण लवियं णियत्तोह माणुस्सएमु कामभोगेसु किं मे बरेणं कजति ? अमोहं देवयादसणंति भणित्ता देवया अट्ठसयं गुलियाणं जहा दितियमणो
॥१२॥

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316