________________
गच्छा
चार
१२४॥
मूढग्रहेण यच्चात्म-पीडया क्रियते तपः । परस्योच्छेदनाथ वा, तत्तामसमुदाहृतम् ॥३॥" भावना-अनित्यत्वा १ शरण २ संसारै ३ कत्वा ४ ऽन्यत्वा ५ ऽशौचा ६ श्रव ७ संवर ८ कर्मनिर्जरा ९ धर्मस्वाख्यातता १० लोक ११ बोधिभावना १२ रूपा द्वादशैव, अत्र द्वन्द्वः, ता एव चतस्रो विधाः प्रकारा यस्य स दानशीलतपोभावना चतुर्विधः। सूत्रे च बन्धानु| लोम्याद् व्यत्ययनिर्देशः, एवंविधो यो धर्मस्तस्यान्तरायो विघ्नस्तस्माद् यद्भयं तेन भीताः, सा शंका यत्र गच्छे, बहवो गीता
र्था भवन्ति, हे गौतम ! सगच्छो भणित इति । गायाछन्दः॥१०० ।। अथ गाथाचतुष्केनोत्सर्जनीयगच्छं दर्शयति-- जत्थ य गोयम पंचण्ह, कहवि सूणाण इक्वमवि हज्जातं गच्छंतिविहेणं, वोसिरिअवइज्ज अन्नत्थ ॥१॥
व्याख्या--यत्र च गच्छे गौतम ! कथमपि पश्चानां सूनानां-वधस्थानानां मध्ये एकापि भवेत्, तं गच्छं त्रिविधेन| मनोवाक्कायलक्षणेन व्युत्सृज्य-त्यवत्वाऽन्यत्र सद्गच्छे व्रजेत् । तत्र घरट्टिका १ उदृखलं २ चुल्ली ३ पानीयगृहं ४ प्रमार्जनो ५ चेति पञ्च मूनाः । उक्तं च शुकसंवादेऽपि-खंटनी १ पेषणी २ चुल्ली ३ जलकुम्भः ४ मार्जनी ५ पञ्चमूना गृहस्थस्य तेन स्वर्ग न गच्छतीति । गाथाछन्दः ॥१०॥
सूणारंभपवत्तं, गच्छं वेसुज्जलं न सेविज्जा ।जंचारित्तगुणेहिं,तु उज्जलं तं तु सेविज्जा ॥१०२॥ ___व्याख्या-'सूण.' सूनारम्भप्रवृत्त-खण्डनाद्यारम्भकर्तारं, तथा वेषेनोज्जवल वेषोज्वलं, एवंविधं गच्छे न सेवेत, संसारवर्द्धकत्वात् , ननु उज्वलवेषस्य को दोपः ? उच्यते-उज्ज्वलवेषेण विभूषा भवति, विभूषातश्च चिक्कणः कर्मबन्धः,
१२४॥