________________
गच्छा चार
॥२९॥
वा ९, परिवर्तित-साध्वयं कृतपरावर्त १०, अभिमुख-साध्वालयं आनीय दत्तं अभ्याहृतं ११, उद्भेदन उद्भिनं साध्वर्थ कुशूलघटादेरुद्घाटनं तद्योगाद् भक्ताद्यपि तथा १२, मालादेः शिक्यादेरपहृतं-साध्वर्थमानीतं मालापहृतं १३, आच्छियतेअनिच्छतोऽपि पुत्रादेः सकाशात् साधुदानाय गृह्यते तदाछेद्यं १४, बहूनां सत्कं शेषैरननुज्ञात एकेन दत्तं अनिसृष्टं १५, अधीत्याधिक्येनाऽवपूरणं स्वार्थदत्ताहणादेर्भरणं अध्यवपूरः स एवाध्यवपूरकः तद्योगाद् भक्ताद्यपि १६, इतरत्र गम्यमानत्वादित्येवं षोडश पिण्डोद्गम-आहारोत्पत्तौ दोषाःस्युरिति शेषः । “धाई १ दुइ २ निमित्ते ३, आजीव ४ वणीमगे ५ तिगिच्छा य ६ । कोहे ७ माणे ८ माया ९, लोमे १० य हवंति दस एए ॥१॥ पुदिपच्छासंथव ११, विज्जा १२ मते य १३ चुन्न १४ जोगे य । उप्पायणाइदोसा, सोलसमे मूलकम्मे य १६ ॥२॥” बालानां धात्रीकर्म १, दूतीकर्म परस्परं सन्दिटार्थकथनात् २, निमित्तं-अतीताद्यर्थसूचनं ३, आजीवो-जात्यादिकथनात उपजीवनं ४, वनीपर्क-अभीष्टजनप्रशंसनम् ५, चिकित्सा-रोगमतीकारः ६, क्रोध ७ मान ८ माया ९ लोभाः प्रतीताः १०, तथा पूर्व पश्चाद्वा संस्तवो-दातृश्लाघनम् ११, विद्या-देव्यधिष्ठिता ससाधना च १२, मन्त्री-देवाधिष्ठितोऽसाधनश्च १३, चूर्णो-नयनाञ्जनादिरूपः १४, योगश्च-सौभाग्यादिकृद् द्रव्यनिचयः १५, एतेषां प्रयोगात् उत्पादना दोषाः, षोडशो मुलकर्म च १६, तत्र मूलं-दशप्रायश्चित्तानां मध्ये अष्टमं तत्माप्तिनिबन्धनं कर्म गर्भघाताद्यपि मूलकर्म, मूलानां वा-बनस्पत्यवयवानां कर्म-औषधाद्यर्थ छेदनादिक्रिया मूलकर्म, च: समुच्चये ॥२॥"संकिय १ मक्खिय २ निक्खित्त ३, पिहिय ४ साहरिय ५ दायगुम्मीसे ७ । अपरिणय ८ लित्त ९ छड्डिय १९, एसणदोसा दस हवंति ॥१॥” शङ्कितं-सभ्भाविताधाकर्मादिदोष भक्तादि १, म्रक्षितं-सचित्ता
॥२९॥