________________
हाओ वेरमणं ५, इति व्रतानि । 'दसविधे समणधम्मे पं० त० खंती १, मुत्ती २, अज्जवे ३, मद्दवे ४, लाघवे ५, सच्चे ६, संजमे७, तवे ८, चियाए९, बंभचेरवासे १०। क्रोधजयः १, निर्लोभता २, मायात्यागः ३, अहंकारत्यागः४, परिग्रह त्यागः५, सत्यं ६, (संयम:-) प्राणातिपातविरमणरूपः ७, तपः ८, त्यागः-सुविहितेभ्यो वस्त्रादिदानरूपः ९, ब्रह्मचर्य १०. इति श्रमणधर्मः पृथिव्य १२ तेजो ३ वायु ४ वनस्पति ५ द्वित्रि ७ चतुः ८ पश्चेन्द्रियाणां पालनान्नव भेदा:९ अजीवसंयमः-पुस्तकचर्मपञ्चकादीनां अनुपभोगो यतनया परिभोगोवा हिरण्यादित्यागोवा १०, प्रेक्षासंयम:-स्थानादि यत्र चिकीत्तत्र चक्षुषा प्रेक्ष्य कुर्यात् ११, उपेक्षासंयमो-व्यापाराव्यापारविषयतया द्वेधा तत्र सदनुष्ठाने सीदतः साधून्नोपेक्षेत-प्रेरयेदित्यर्थः । गृहिणस्तु आरम्भे सीदत उपेक्षेत न व्यापारयेत् १२, प्रमार्जनासंयम:-पथि पादयोर्वसत्यादेच विधिना प्रमार्जनं १३, परिष्ठापनासंयमःअविशुद्धभक्तोपकरणादेविधिना त्यागः १४, मनोवाकायसंयमा:-अकुशलानां मनोवाकायानां निरोधाः १७, श्रीउमास्वातिवाचकपादैस्तु संयमभेदाः प्रशमरतावेवमुक्ताः “ पश्चाश्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति, संयमः सप्तदशभेदः॥१॥” इति संयमः। दसविधे वेयावच्चे पं० त० आयरियषयावच्चे १ उवज्झायवे० २ थेरपे० ३ तवस्सिवे. ४ गिलाणवे० ५ सेहवे० ६ कुलवे०७ गणवे० ८ संघवे० ९साहम्मियवेयावच्चे १०, इति वैयावृश्यम् । नव बंभचेरगुत्तीओ पं० तं० विवित्ताई सयणासणाई सेवित्ता भवति णो इत्थिसंसत्ताई नो पसुसंसत्ताई नो पंडगसंसत्ताई १, नो इत्थीणं कह कहेत्ता हवइ । नो स्त्रीणां केवलानां कयां धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपां २, नो इत्थिठाणाई सेवित्ता भवति । ठा० निषद्या ३, णो इत्थीणं मणोहराई मणोरमाई इंदियाई आलोतिता निज्झाइत्ता भवइ ४, णो पणीयरसभोई ५, णो