________________
वोत्तम
गच्छा
चार
वा सम वा पर्व वा आराम वा उज्जाणं वा गच्छंति, से तं लोइयं दवावस्सय (अनुयोगद्वारे)।" फणिहा-कंकतकस्तं मस्तकादौ व्यापारयन्ति, सिद्धार्थाः-सर्षपाः, हरितालिका-दुर्वा एतद् द्वयं मङ्गलार्थ शिरसि प्रक्षिपन्ति, 'अदाग' ति आदर्श मुखादि निरीक्षन्ते, शेवं सुगमम् ॥१॥" से किं तं कुप्पावयणियं दवावस्सयं? २ जे इमे चरगचीरियचम्मखंडियभिक्खोण्डपंडुरंगगोयमगोवइयगिहिधम्मधम्मचिंतगअविरुद्धविरुद्धवुडसावयपभिइओ पासंडत्या कल्लं पाउप्पभायाए रयणीए जाव तेअसा जलंते इंदस्स वा खंदस्स वा रुद्दस्स वा सिवस्स वा वेसमणस्स वा देवस्स वा नामस्स वा जक्खस्स वा भूतस्स वा मुगुदस्स वा अज्जाए वा दुग्गाए वा कोहकिरियाए वा उवलेवणसम्मज्जणावरिसणधूवपुप्फगंधमल्लाइयाई दवावस्सयाई करेन्ति, से तं कुप्पावणिय दवावस्पयं (अनुयोगद्वारे)।" धाटिवाहकाःसन्तो ये भिक्षां चरन्ति ते चरकाः अथवा ये भुआनाश्चरन्ति ते चरकाः, रथ्यापतितचीवरप| रिधानाः चोरकाः, चर्मपरिधानाचमखण्डिकाः,ये भिक्षामेव भुअते न तुस्वपरिगृहीतगोदुग्धादिकं ते भिक्षोण्डाः, भस्मोद्धूलितगात्राः | पाण्डुराङ्गाः, गौतमो-इस्वो बलीवईस्तेन गृहीतपादपतनादिविचित्रशिक्षणेन जनचित्ताक्षेपदक्षेण भिक्षामटन्ति ये ते गौतमाः, गोचर्यानुकारिणो गोत्रतिकास्ते हि वयमपि तिर्यक्षु वसाम इति भावनां भावयन्तो गोभिनिर्गच्छन्तीभिनिर्गच्छन्ति स्थिताभिस्तिष्ठन्ति आसीनाभिरुपविशन्ति भुनानाभिस्तदेव तृणपत्रपुष्पफलादि भुनते, गृहस्थधर्म एव श्रेयानित्यभिधाय तद्यथोक्तचारिणो गृहिधर्माः, याज्ञवल्क्यप्रभृतिऋषिप्रणीतधर्मसंहिताश्चिन्तयन्ति ताभिश्च व्यवहरन्ति ते धर्मचिन्तकाः, देवताक्षितीशमातापितृतिर्यगादीनामविरोधेन विनयकारित्वादविरुद्धाः-वैनयिकाः, पुण्यपापपरलोकायनभ्युपगमपरा अक्रियावादिनो विरुद्धाः, सर्वपाखण्डिभिः सह विरुद्धचारित्वात् वृद्धा:-तापसाः, श्रावका:-ब्राह्मणाः प्रथमं भरतादिकाले श्रावकाणामेव सतां
॥५७॥