________________
गच्छा
lloyli
दिपदस्याथै ग्रन्थं च परत उपश्रत्य आ अन्त्यपदादर्थग्रन्थविचारणासमर्थपटुतरमतयोऽनुश्रोतःपदानुसारिबुद्धया, अन्त्यपदस्यार्थं ग्रन्यं च परत उपश्रुत्य ततः प्रातिकूल्येनादिपदादाअर्थग्रन्थविचारपटवः प्रतिश्रोतःपदानुसारिबुद्धयः, मध्यपदस्यार्थ ग्रन्थं च परकीयोपदेशादधिगम्याद्यन्तावधिपरिच्छिन्नपदपदसमहमतिनियतार्थग्रन्थोदधिसमुत्तरणसमर्थासाधारणातिशयपटुविज्ञाननियता उभयपदानुसारिघुद्धयः २१ । 'तह बीयबुद्धि' त्ति तथा बीजबुद्धयः उत्कृष्टसुमतीकृते क्षेत्रे क्षित्युदकाद्यनेककारणविशेषापेक्ष बीजमनुपहतं यथाऽनेकबीजकोटीमदं भवति तथैवेह ज्ञानावरणादिक्षयोपशमातिशयप्रतिलम्भादेकार्थेबीजश्रवणे सति अनेकार्थबीजानां मतिपत्तारो बीजबदया बीजवद्धिरेकपदार्थावगमादनेकार्थानामवगन्ता, पदानुसारी स्वकपदावगमात् पदान्तराणामवगन्तति विशेषः २२ । तथा 'तेयग' ति तेजोलेश्यालब्धिः क्रोधाधिवचात् प्रतिपन्थिनं प्रति मुखेन विशिष्टतपोजन्यानेकयोजनप्रमाणक्षेत्राश्रितवरतुदानसमर्थतेजोज्वालामोचनशक्तिः, सा तु यो यमी नित्यं षष्टं तपः करोति पारणके सनख कुल्माषमुष्टया जलचुलुकेन चास्ते तस्य षामासान्ते सिद्ध यतीति २३ । तथा ' आहारग' त्ति आहारकलब्धिा -आहारकशरीरकरणशक्ति, आहारकशरीरं च हस्तप्रमाणमेकस्मिन् भवे द्विः, संसारे च चतुःकृत्वः, तीर्थकरस्फातिदर्शनाद्यर्थ चतुर्दशपूर्वविदा विधीयते, नानाजीवापेक्षयात्वेकस्मिन् समये तेषां नवसहस्राणि लभ्यते, अन्तरं जघन्यं समय उत्कृष्टं तु षण्मासाः २४ । तथा शीतलेश्यालब्धिरगण्यकारुण्यवशाद नग्राह्यं प्रति तेजोलेश्यामतिघातप्रत्यलं शीततेजोविशेषविमोचनशक्तिः २५ । तथा 'वेउविदेहलद्धिति वैक्रियशरीरकरणशक्तिः साचानेकधा, अणुत्व १ महत्व २ लघुत्व ३
१ सुकृष्टसुमती, प्र०
I७४॥