________________
विउस्सग्गे २ अवहे ३ असम्मोहे " देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचन-बुद्धया पृथक्करण विवेकः १, व्युत्सोंनिस्सङ्गतया देहोपधित्याग २, देवाशुपसर्गजनितं भयं चलनं वा व्यथा तदभावो अव्यथं ३, देवादिकृतमायाजनितस्य मुक्ष्मपदार्थविषयस्य सम्मोहस्य-मृढताया निषेधोऽसम्मोहः ४।“मुक्करस णं झाणस्स चत्तारि आलंबणा पं० त० खंती १ मुत्ती २ अजवे ३ मद्दवे ४ । सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पं० त० अवायाणुप्पेहा १ असुभाणुप्पेहा २ अर्णतवत्तियाणुप्पेहा ३ विपरिणामाणुप्पेहा ४, से तं झाणे ५।" अपायानां-प्राणातिपाताद्याश्रवद्वारजन्यानर्थानां अनुप्रेक्षा-ऽनुचिन्तनमपायानुप्रेक्षा १, संसाराशुभत्वानुचिन्तनं २, भवसन्तानस्यानन्तवृत्तितानुचिन्तनं ३, वस्तूनां प्रतिक्षणं विविधपरिणामगमनानुचिन्तनमिति ४ । “से कि तं विउस्सग्गे ? विउस्सग्गे दुविहे पं० सं० दव्वविउस्सग्गे १, भावविज्स्सग्गे य २। से किं तं दव्वविउस्सग्गे ? २ चउबिहे पं० त० सरीरविउस्सग्गे १, गणविउस्सग्गे २, उवहिविउस्सग्गे ३, भत्तपाणविउस्सग्मे ४, से तं दवविउस्सग्गे १" से किं तं भावविउस्सग्गे? २ तिविहे पं० त० कसायविउस्सग्गे १, संसारविउस्सग्गे २, कम्मविउस्सग्गे ३।" सं० नारकायुष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः २, क. ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानमत्यनीकत्वादीनां त्यागः ३, “से किं तं कसायविउस्सग्गे ? २ चउविहे पं० त० कोहकसायविउस्सग्गे १, माण०२, माया० ३, लोभ० विउस्सग्गे ४, से तं कसायविउस्सग्गे १। से कि त संसारविउस्सग्गे ? संसारविउस्सग्गे चउन्विहे पं० त० नेरइयसंसारविउस्सग्गे १, तिरियसंसा० २, मणुयसंसा० ३, देवसंसा०४, से तं० संसारविउस्सग्गे १।से किं तं कम्मविउस्सग्गे १२ अट्टविहे पं० ०णाणावरणिज्जकम्मविउसग्गे १, दरिसणावरणीय०२, वेयणीय०३, मोहनीय०४, आउय०५, नाम०६, गोय०७,