Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गुरुः विना भाति न चैव शिष्यः, यथा चतुर्भिः कनक परीच्यते, शमेन विद्या नगरी जनेन ॥सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । निघर्षवच्छेदनतापताडनैः । अब्रह्मचारिणो मिथ्योपदेशा गुरषो न तु ॥ तथा चतुर्भिः पुरुषः परीच्यते, २८ गुरुवमा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । त्यागेन शीलेन गुणेन कर्मणा परिग्रहारम्भमनास्तारयेयुः कथं परान् ! । गुरुः साक्षात् परं ब्रह्म, तस्मै श्रीगुरवे नमः ॥ स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥ विना गुरुभ्यो गुणनीरधिभ्यो, जानाति तत्त्वं न विचक्षणोऽपि । धर्मज्ञो धर्मकता च, सदा धर्मपरायणः । वैद्यो गुरुश्च मन्त्री च, यस्य कस्य प्रियः सदा । भाकर्णदीर्घायितलोचनोऽपि, तरवेभ्यः सर्वशास्त्रार्थ देशको गुरुरुच्यते ॥शरीरधर्मकोशेभ्यः, क्षिप्रं स परिहीयते ॥ दीपं विना पश्यति नांधकारे ॥ १५ | निवर्तयत्यन्यजनं प्रमादतः, गुरुप्रज्ञाप्रसादेन, मुखों वा यदि पण्डितः । असित गिरिसमं स्यात् कजल सिन्धुपाने स्वयं च निष्पापपथे प्रवर्तते । यस्तु संयुध्यते तत्वं, विरको भवसागरात् ॥ सुरतरुवरशाखा लेखिनी पत्रमुर्वी । गणाति तत्वं हितमिच्छरङ्गिना, लिखति यदि गृहीत्वा शारदा सर्वकाले, शिवार्थिनां यः स गनिंगयते ॥|गुरुशब्दो हि लोके स्यादधिकार्थस्य वाचकः । तदपि तव गुणानामीशपारं न याति ॥ सर्वस्मादधिको ह्यात्मा, तदीयश्च ततो गुरुः ॥ शुभोपदेशदातारो, वयोवृद्धा गु शब्दस्वन्धकारस्थ, रु शब्दस्तशिरोधकः । बहुश्रुताः । प्राकृतः संस्कृतवापि, गद्यपद्याचरैस्तथा । कशला धर्मशास्त्रेषु, पर्युपास्या मुहुमुहुः ॥| देशभाषादिभिव, बोधयेत्स गुरुः स्मृतः अन्धकार निरोधस्वाद्गुरु रित्यभिधीयते ॥ |दुग्धन धेनुः कुसुमेनवल्ली, न स्नानेन न मौनेन, नैवाग्निपरिचर्यया । किमत्र बहुनोक्तेन, शास्त्रकोटिशतेन च । शीलेन भार्या कमजेनतोयम् । ब्रह्मचारी दिवं याति, स याति गुरुपूजनात् ॥ दुर्लभा चित्तविश्रांतिविना गुरुकृपापरम् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72