Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
सन्तोषस्त्रिषु कर्तव्यः स्वादाने भोजने धने त्रिषु चैव न कर्तव्यो, दाने तपसि पाठने #
१७
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते,
शुर्वनगजा बलिनो भवन्ति । रूक्षाशनेन मुनयः क्षपयन्ति कालं,
सन्तोष एव पुरुषस्य परं निधानम् ॥
19
सम्तोषः परमो लाभः सत्सङ्गः परमा गतिः । विचारः परमं ज्ञानं, शमो हि परमं सुखम् ॥
१२
तुष्टो हि राजा यदि सेवकेभ्यो,
भाग्यात्परं नैव ददाति किंचित् । अहर्निशं वर्षति वारिवाह
स्तथापि पत्रत्रितयः पलाशः
www.kobatirth.org
१४
उदारस्य तृणं वित्तं, शूरस्य मरणं तृणम् । farmer तृणं भार्या, निस्पृहस्य तृणं जगत् ॥
१५
श्राव
राक्षसी पुंसामाशैव विषमञ्जरी । श्रशैव जीर्णमदिरा, नैराश्यं परमं सुखम् ॥
१६
पितृ - पूर्वार्जिता भूमिर्दरिद्रापि सुखावहा । श्रपि स्वर्णमयी लङ्का, न मे लक्ष्मण ! रोचते ॥
१७
सौमित्रिर्वदति विभीषणाय लङ्का,
देहि त्वं भुवनपते विनैव कोशम् ।
एतस्मिन् रघुपतिराह वाक्यमेतत्,
विक्रीते करिणि किमकुशे विवादः ॥
15
किमिह परमसौख्यं ? निःस्पृहस्वं यदेतत्
किमथ परमदुःखं ? सहत्वं यदेतत् ।
14
६३ तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवनम् इति मनसि विधाय त्यक्रसंगाः सदा ये,
जिवाचस्य तृणं नारी, निस्पृहस्य तृणं जगत् ॥
विदधति जिनधर्मं ते नरा पुण्यवन्तः ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
14
क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी 1 विद्या कामदुधा धेनुः सन्तोषो नन्दनं वनम् ॥
२०
सुखमापतितं सेव्यं दुःखमापतितं चक्रवस्परिवर्तन्ते दुःखानि सुखानि
२१
तथा 4 घ
परमामृतम् ।
संतोषः परमं सौख्यं, संतोषः संतोषः परमं पथ्यं, संतोषः परमं हितम् ॥
२२
मासे मासे हि ये बालाः, कुशाग्रेणैव भुञ्जते । संतुष्टोपासकानां ते, कलां नार्हन्ति षोडशीम्
राग-द्वेष |
1
इच्छा मूर्च्छा कामः, स्नेहो गाधं ममत्वमभिनन्दः । अभिलाष इत्यनेकानि, रागपर्यायवचनानि ॥
२
दृष्टिरागो महामोहो, दृष्टिरागो महाभवः । दृष्टिरागो महामारो, दृष्टिगो महाज्वरः ॥
६३

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72