Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra सन्तोषस्त्रिषु कर्तव्यः स्वादाने भोजने धने त्रिषु चैव न कर्तव्यो, दाने तपसि पाठने # १७ सर्पाः पिबन्ति पवनं न च दुर्बलास्ते, शुर्वनगजा बलिनो भवन्ति । रूक्षाशनेन मुनयः क्षपयन्ति कालं, सन्तोष एव पुरुषस्य परं निधानम् ॥ 19 सम्तोषः परमो लाभः सत्सङ्गः परमा गतिः । विचारः परमं ज्ञानं, शमो हि परमं सुखम् ॥ १२ तुष्टो हि राजा यदि सेवकेभ्यो, भाग्यात्परं नैव ददाति किंचित् । अहर्निशं वर्षति वारिवाह स्तथापि पत्रत्रितयः पलाशः www.kobatirth.org १४ उदारस्य तृणं वित्तं, शूरस्य मरणं तृणम् । farmer तृणं भार्या, निस्पृहस्य तृणं जगत् ॥ १५ श्राव राक्षसी पुंसामाशैव विषमञ्जरी । श्रशैव जीर्णमदिरा, नैराश्यं परमं सुखम् ॥ १६ पितृ - पूर्वार्जिता भूमिर्दरिद्रापि सुखावहा । श्रपि स्वर्णमयी लङ्का, न मे लक्ष्मण ! रोचते ॥ १७ सौमित्रिर्वदति विभीषणाय लङ्का, देहि त्वं भुवनपते विनैव कोशम् । एतस्मिन् रघुपतिराह वाक्यमेतत्, विक्रीते करिणि किमकुशे विवादः ॥ 15 किमिह परमसौख्यं ? निःस्पृहस्वं यदेतत् किमथ परमदुःखं ? सहत्वं यदेतत् । 14 ६३ तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवनम् इति मनसि विधाय त्यक्रसंगाः सदा ये, जिवाचस्य तृणं नारी, निस्पृहस्य तृणं जगत् ॥ विदधति जिनधर्मं ते नरा पुण्यवन्तः ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 14 क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी 1 विद्या कामदुधा धेनुः सन्तोषो नन्दनं वनम् ॥ २० सुखमापतितं सेव्यं दुःखमापतितं चक्रवस्परिवर्तन्ते दुःखानि सुखानि २१ तथा 4 घ परमामृतम् । संतोषः परमं सौख्यं, संतोषः संतोषः परमं पथ्यं, संतोषः परमं हितम् ॥ २२ मासे मासे हि ये बालाः, कुशाग्रेणैव भुञ्जते । संतुष्टोपासकानां ते, कलां नार्हन्ति षोडशीम् राग-द्वेष | 1 इच्छा मूर्च्छा कामः, स्नेहो गाधं ममत्वमभिनन्दः । अभिलाष इत्यनेकानि, रागपर्यायवचनानि ॥ २ दृष्टिरागो महामोहो, दृष्टिरागो महाभवः । दृष्टिरागो महामारो, दृष्टिगो महाज्वरः ॥ ६३

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72