Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |जानासि मामयमपास्य शिवेऽसि गन्ता, को लाभ ? अामावगमो हि यो बै, तरिक न सन्ति तव वासपदं वसंख्या: । जितं जगत्केन ? मनो हि येन -रे जिहे! कुरु मर्यादा, भोजने वचने तथा ।। ३. वचने प्रण सन्देहो, भोजने च वजीर्णता । अन्तर्गतं महाशल्य-मस्ययं यदि मोद्धृतम् । पङ्कविना सो भाति, सभा खल जनैर्विना । क्रियोषधस्य को दोषस्तदा गुणमयच्छतः । कटुवर्णविना काव्य, मानसं विषविना जिह्वायाः खण्डनं नास्ति, तालुको नैव भिद्यते । अवास्य क्षयो नास्ति, वचने का दरिद्रता?" प्रसनचन्द्रराजर्मनःप्रसरसंवरी जिह्वा वचन। न तथा शशी न सलिलं, न चन्दनरसोन शीतला छाया नरकस्य शिवस्यापि, हेतुभूती क्षणादपि । | जिहे ! प्रमाणं जानीहि, भोजने वचने तथा बाहादन्ति पुरुष, यथा हि मधुराक्षरा वाणी । मनो हि द्विविधं प्रोकं, शुद्धं चाशुद्धमेव च ।। प्रतिभुक्रमति चोकम् , प्राणिनां मरणपदम् न तथा रिपु शस्त्रं न विषं, न हि दारुणो महान्याधिः । अशुद्धं कामसंकल्पं, शुद्धं काम विवर्जितम् । उद्वे जयन्ति पुरुष, यथा हि कटुकाक्षरी वाणी । कण्ठनालिमतिकान्त, सर्व तदशनं समं । यदि वहसि त्रिदण्डं नग्नमुण्डं जटा वा क्षणमात्रसुखस्वार्थ, लौर कुर्वीत नो बुधाः ॥ स्वजिह्वा नो वशे यस्य, जल्पने भोजने तथा ।। यदि वससि गुहाया पर्वताने शिलायाम् । स भवेद् दुःसितो नित्यना मनो दुष्टचेष्टितः ॥ यदि पठसि पुणं वेद सिद्धान्ततरवं । नजारजातस्य ललाटर, कुलप्रसूते न च पाणिपञ । दन्तिदन्तसमान हि, निःसूतं महतां वचः । | यदि हृदयमशुद्ध सर्वमेतन किञ्चित् ।दा यदा मुञ्चति वाच्य वारा, तदा तदा तस्य कुलंप्रमाणम् A कूर्मग्रीवेव नीचाना, पुनरायाति याति च । arat जाति यानि न . ६६ विधा हि का? ब्रह्मागतिप्रदा या, बोधो हि को ? यस्तु विमुकिहेतुः र जिहे ! कटुके स्नेहे, मधुरं किं न भाषसे ।लक्ष्मीर्वसति जिह्वाये, जिह्वाने मित्रवान्धवाः । मधुरं वद कल्याणि, लोकोयं मधुरप्रियः । जिह्वाग्रे बन्धन प्राप्त, जिह्वाग्रे मरणं ध्रुवम् ।। For Private And Personal use only

Loading...

Page Navigation
1 ... 67 68 69 70 71 72