Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
,
सर्वेषामवाणां तु निरोधः संवरः स्मृतः । पुनर्भियते द्वेषा, द्रव्यभावविभेदतः
स
संवर ।
यः
कर्मपुद्गलादानच्छेदः भवहेतुक्रियात्यागः स
2
सर्वेषामात्रवाणां यो रोधहेतुः स संवरः । कर्मणां भवहेतुनां जरणाविह निर्जरा
·
।
विहाय कल्पनाजालं स्वरूपे निश्चलं मनः यदाधत्ते तदेव स्यान्मुनेः परमसंवरः ॥
५
सकलसमितिमूलः संयमोद्दामकाण्डः, प्रशमविपुलशाखो धर्मपुष्पावकीर्यः । १७ भविकल फल बम्धैर्बन्धुरो भावनाभिजयति जितविपचः संवरोद्दामवृक्षः ॥
www.kobatirth.org
मनः ।
1
1
वखपूतं जलं पिबेत् मनःपूतं समाचरेत् ॥
चः पूतं न्यसेखादं
सत्यपूत
वदेद्वाण,
मनो मधुकरो मेघो, मानिनी मदनो मरुत् तपश्चमूलं मा मदो मर्कटो मत्स्यो, मकारा दश चञ्चलाः
४
मन एव मनुष्याणां कारणं बंधमोक्षयोः । सप्तम्यां के यान्ति, जीवास्तण्डुलमत्स्यवत् ॥
•
स द्रव्यसंवरः ।
.
पुनर्भावसंवरः ॥ मनसैव कृतं पापं न शरीरकृतम् कृतम् । स्वाध्याययोगैश्चरणं ि येनैवालिङ्गिता कान्ता, तेनैवालिङ्गिता सुता
सुधीस्त्रियोगी
वशं मनो यस्य समाहितं स्यात्,
दानं
किं तस्य कार्य नियमैर्यमैश्च ।
इतं मनो यस्य च दुर्विकल्पैः,
किं तस्य कार्य नियमैर्यमेश्व
श्रुतध्यानतपोऽर्धनादि,
कषाय चिन्ताकुल तोज्झितस्थ,
वृथा मनो निग्रहमन्तरेण
For Private And Personal Use Only
•
योगस्य हेतुर्मनसः समाधिः,
परो हि योगो मनसो वशत्वम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
परं निदानं तपसन योग: 1 शिवशर्मवश्या:मनःसमाधि भज तत्कथञ्चित्
व्यापारणैर्द्वादश भावनाभिः 1 सदसत्प्रवृत्तिफलोपयोगैश्च मनो निरुध्यात् ॥
4
मनः संवृणु हे विद्वन् !, असंवृतमना यतः 1 याति तंदुलमत्स्यो द्वाक् सप्तर्मी नरकावनीम् ॥
10
मन एव मनुष्याणां कारणं बंधमोक्षयोः । बंधाय विषयासक्रं, मुक्तये निर्विषयं स्मृतम् ॥
11
मनोयोगो बलीयांश्च, भाषितो भगवन्मते । ६७ यः सप्तर्मी क्षणार्धन, नवेद्वा मोक्षमेव च

Page Navigation
1 ... 65 66 67 68 69 70 71 72