Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 67
________________ Shri Mahavir Jain Aradhana Kendra , सर्वेषामवाणां तु निरोधः संवरः स्मृतः । पुनर्भियते द्वेषा, द्रव्यभावविभेदतः स संवर । यः कर्मपुद्गलादानच्छेदः भवहेतुक्रियात्यागः स 2 सर्वेषामात्रवाणां यो रोधहेतुः स संवरः । कर्मणां भवहेतुनां जरणाविह निर्जरा · । विहाय कल्पनाजालं स्वरूपे निश्चलं मनः यदाधत्ते तदेव स्यान्मुनेः परमसंवरः ॥ ५ सकलसमितिमूलः संयमोद्दामकाण्डः, प्रशमविपुलशाखो धर्मपुष्पावकीर्यः । १७ भविकल फल बम्धैर्बन्धुरो भावनाभिजयति जितविपचः संवरोद्दामवृक्षः ॥ www.kobatirth.org मनः । 1 1 वखपूतं जलं पिबेत् मनःपूतं समाचरेत् ॥ चः पूतं न्यसेखादं सत्यपूत वदेद्वाण, मनो मधुकरो मेघो, मानिनी मदनो मरुत् तपश्चमूलं मा मदो मर्कटो मत्स्यो, मकारा दश चञ्चलाः ४ मन एव मनुष्याणां कारणं बंधमोक्षयोः । सप्तम्यां के यान्ति, जीवास्तण्डुलमत्स्यवत् ॥ • स द्रव्यसंवरः । . पुनर्भावसंवरः ॥ मनसैव कृतं पापं न शरीरकृतम् कृतम् । स्वाध्याययोगैश्चरणं ि येनैवालिङ्गिता कान्ता, तेनैवालिङ्गिता सुता सुधीस्त्रियोगी वशं मनो यस्य समाहितं स्यात्, दानं किं तस्य कार्य नियमैर्यमैश्च । इतं मनो यस्य च दुर्विकल्पैः, किं तस्य कार्य नियमैर्यमेश्व श्रुतध्यानतपोऽर्धनादि, कषाय चिन्ताकुल तोज्झितस्थ, वृथा मनो निग्रहमन्तरेण For Private And Personal Use Only • योगस्य हेतुर्मनसः समाधिः, परो हि योगो मनसो वशत्वम् ॥ Acharya Shri Kailassagarsuri Gyanmandir परं निदानं तपसन योग: 1 शिवशर्मवश्या:मनःसमाधि भज तत्कथञ्चित् व्यापारणैर्द्वादश भावनाभिः 1 सदसत्प्रवृत्तिफलोपयोगैश्च मनो निरुध्यात् ॥ 4 मनः संवृणु हे विद्वन् !, असंवृतमना यतः 1 याति तंदुलमत्स्यो द्वाक् सप्तर्मी नरकावनीम् ॥ 10 मन एव मनुष्याणां कारणं बंधमोक्षयोः । बंधाय विषयासक्रं, मुक्तये निर्विषयं स्मृतम् ॥ 11 मनोयोगो बलीयांश्च, भाषितो भगवन्मते । ६७ यः सप्तर्मी क्षणार्धन, नवेद्वा मोक्षमेव च

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72