Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra १२ 14 नरकेषु देवयोनिषु तिर्यग्योनिषु च मनुजयोनिषु च 1 एकः सदा शाश्वतिको ममात्मा, पटति घटीयन्त्रवदात्मा विभ्रन्शरीराणि ॥ 12 विभवश्व शरीरं च बहिरात्मा निगद्यते । तदधिष्ठायको जीवस्त्वन्तरात्मा सकर्मकः ॥ 10 यो म साधयते धर्म, कामक्रोधौ तदाश्रयौ । महामोहविमूढेन तेनात्मा वंचितो ध्रुवम् १२ स्वहितं तु भवेज्ज्ञानं, चारित्रं दर्शनं तथा । तपः संरक्ष चैव सर्व १६ तैलाये यथा दीपो, निर्वाणमधिगच्छति । कर्मयात् तथा जन्तुः शरीरानाशमृच्छति ॥ 10 संसारी कर्म संबन्धावत् अनन्तकालपर्यन्तं जीवः 15 परिभ्राम्यति । संसारवर्त्मनि ॥ ६४ आत्मानं स्नापयेत्रित्यं ज्ञाननीरेण चारुणा । येन निर्मलतां याति, जीवो जन्मान्तरेष्वपि ॥ www.kobatirth.org विनिर्मलः साधिगमस्वभावः । बहिर्भवाः सत्यपरे समस्ताः, निर्विकार परमानंदसंप यस्यास्ति नैक्यं वपुषापि सार्द्धं तस्यास्ति किं पुत्रकलत्रमित्रः पृथक्कृते चर्मणि रोमकूपाः कुतो हि तिष्ठन्ति शरीरमध्ये २१ स न शाश्वताः कर्म भवाः स्वकीयाः ॥ अव्यक्रर्मविनिर्मुक्तं भावकर्मविवर्जितं । नोकर्महितं विद्धि निश्वयेन चिदात्मनः ॥ २० निराधारं सर्वसंग विवर्जितं । शुद्ध चैतन्यलचणम् ॥ २२ सदानन्दमयं जीवं यो जानाति स पंडितः । सेवते निजात्मानं परमानन्दकारणं ॥ २३ नलिन्यां च यथा नीरं भिनं तिष्ठति सर्वदा । अयमात्मा स्वभावेन देहे तिष्ठति सर्वदा ॥ २४ अनन्तग्रह्मणो रूपं निजदेहे व्यवस्थितं ज्ञानहीना न पश्यन्ति जात्यन्धा इव भास्करं ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir २५ लोकमात्रप्रमाणो हि निश्चये न हि संशयः । तनूमात्रः व्यवहारो कथयन्ति मुनीश्वराः ॥ २६ पुण्य | , श्रभिस्तम्भो जलस्तम्भः, शस्त्रस्तम्भस्तथैव च दुष्टानां दमनं चैव पुण्यकारस्य दर्शनात् पुण्यमेव भवमर्मंदारयां, पुण्यमेव शिवशर्मकारणम् । पुण्यमेव हि विपत्तिशामनं, पुण्यमेव जगदेकशासनम् ॥ १ दाने शक्तिः श्रुते भक्तिर्गुरूपास्तिर्गुणे रतिः । दमे मतिर्दयावृत्तिः, पडमी सुकृताङ्कुराः " सुखमास्से सुखं शेषे, भुङ्ते पिवसि खेलसि । न जाने स्वतः पुण्यैर्विना ते किं भविष्यति ? ॥ ६५

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72