Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१२
14
नरकेषु देवयोनिषु तिर्यग्योनिषु च मनुजयोनिषु च 1 एकः सदा शाश्वतिको ममात्मा, पटति घटीयन्त्रवदात्मा विभ्रन्शरीराणि ॥
12
विभवश्व शरीरं च बहिरात्मा निगद्यते । तदधिष्ठायको जीवस्त्वन्तरात्मा सकर्मकः ॥
10
यो म साधयते धर्म, कामक्रोधौ तदाश्रयौ । महामोहविमूढेन तेनात्मा वंचितो ध्रुवम्
१२
स्वहितं तु भवेज्ज्ञानं, चारित्रं दर्शनं तथा । तपः संरक्ष चैव सर्व
१६
तैलाये यथा दीपो, निर्वाणमधिगच्छति । कर्मयात् तथा जन्तुः शरीरानाशमृच्छति ॥
10
संसारी कर्म संबन्धावत् अनन्तकालपर्यन्तं जीवः
15
परिभ्राम्यति । संसारवर्त्मनि ॥
६४ आत्मानं स्नापयेत्रित्यं ज्ञाननीरेण चारुणा । येन निर्मलतां याति, जीवो जन्मान्तरेष्वपि ॥
www.kobatirth.org
विनिर्मलः साधिगमस्वभावः । बहिर्भवाः सत्यपरे समस्ताः,
निर्विकार परमानंदसंप
यस्यास्ति नैक्यं वपुषापि सार्द्धं तस्यास्ति किं पुत्रकलत्रमित्रः पृथक्कृते चर्मणि रोमकूपाः कुतो हि तिष्ठन्ति शरीरमध्ये
२१
स
न शाश्वताः कर्म भवाः स्वकीयाः ॥ अव्यक्रर्मविनिर्मुक्तं भावकर्मविवर्जितं । नोकर्महितं विद्धि निश्वयेन चिदात्मनः ॥
२०
निराधारं
सर्वसंग विवर्जितं । शुद्ध चैतन्यलचणम् ॥
२२
सदानन्दमयं जीवं यो जानाति स पंडितः । सेवते निजात्मानं परमानन्दकारणं ॥ २३ नलिन्यां च यथा नीरं भिनं तिष्ठति सर्वदा । अयमात्मा स्वभावेन देहे तिष्ठति सर्वदा ॥
२४
अनन्तग्रह्मणो रूपं निजदेहे व्यवस्थितं ज्ञानहीना न पश्यन्ति जात्यन्धा इव भास्करं ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
२५
लोकमात्रप्रमाणो हि निश्चये न हि संशयः । तनूमात्रः व्यवहारो कथयन्ति मुनीश्वराः ॥
२६
पुण्य |
,
श्रभिस्तम्भो जलस्तम्भः, शस्त्रस्तम्भस्तथैव च दुष्टानां दमनं चैव पुण्यकारस्य दर्शनात्
पुण्यमेव भवमर्मंदारयां, पुण्यमेव शिवशर्मकारणम् । पुण्यमेव हि विपत्तिशामनं, पुण्यमेव जगदेकशासनम् ॥ १
दाने शक्तिः श्रुते भक्तिर्गुरूपास्तिर्गुणे रतिः । दमे मतिर्दयावृत्तिः, पडमी सुकृताङ्कुराः
"
सुखमास्से सुखं शेषे, भुङ्ते पिवसि खेलसि । न जाने स्वतः पुण्यैर्विना ते किं भविष्यति ? ॥
६५

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72