Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रागान्धो हि जनः सर्वो न पश्यति हिताहितम् । | काचकामलदोषेण, पश्येनेनं विपर्ययम् । नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । रागं तस्मात्र कुर्वीत, यदीच्छेदात्मनो हितम् ॥ अभ्याख्यानं वदेजिह्वा, तत्र रोगः क उच्यते ॥ न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः ॥
स्वस्वकर्मकृताचेशाः, स्वस्व कर्मभुजो नराः । दानं च विफलं नित्यं, शौर्य तस्य निरर्थकम । | परमानन्दसंपलं, निर्विकारं निरामयम् । न राग नापि च द्वेष, मध्यस्थस्तेषु गच्छति ॥ पैशून्यं केवलं चित्ते वसेद्यस्याऽयशो भूवि ध्यानहीना न पश्यन्ति, निज देहे व्यवस्थितम् ।
जीव स्वरूप । रेरे चित्त कथं प्रातः, प्रधावसि पिशाचवत् ।
स्वय मुत्पद्यते जन्तुः स्वयमेव विवर्धते ।। अभिन्नं पश्य चात्मानं, रागत्यागात्सुखी भव ॥
सुखदुःखे तथा मृत्यु स्वयमेवाधिगच्छति ॥ ज्ञानदर्शनसंपन प्रारमा चको ध्रुवो मम ।
शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः ।। शेषा भावाश्च मे बाझाः, सर्वे संयोगलक्षणाः ॥ ममत्वाजायते लोभो, लोभादागश्च जायते ।
स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च । रागाच्च जायते द्वेषो, द्वेषाद् दुःखपरंपरा । अद्देयोऽयमभेद्योऽयमविकारी स उच्यते ।
|'जले जीवाः स्थले जीवा जीवाः पर्वतमस्तके । नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥ रागद्वेषवशीभूतो, जीवोऽनर्थपरम्पराम् ।
ज्वालामालाकुले जीवाः सर्व जीवमयं जगत्' । कृत्वा निरर्थक जन्म, गमयति यथा यथा ।
केवलं केवल ज्ञान, प्राप्नुवन्ति स्ववीर्यतः । प्राणा वित्रिचतः प्रोक्का, भूतानि तरव स्मृताः । अभ्याख्यान ।
स्ववीर्येणैव गच्छन्ति, जिनेन्द्राः परमं पदम् ॥जीवाः पम्चेन्दिया ज्ञेया, शेषाः सवा उदीरिताः । १२ देवेषु किल्विषो देवो, ग्रहेषु च शनश्वरः । | समस्तलोकाकाशेऽपि, नानारूपैः स्वकर्मतः । संसारिणश्चतुर्भेदाः, श्वभ्रतिर्यग्नराऽमराः । ६४
| अभ्याख्यानं तथा कर्म, सर्वकर्मसु गर्हितम् ॥| बालाप्रमिव तन्नास्ति, यन्त्र स्पृष्टं शरीरिभिः । प्रायेण दुःखबहुलाः, कर्मसम्बन्धबाधिताः ।
११
For Private And Personal use only

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72