Book Title: Sanskrit Shloak Sangraha Part 01
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra जैनो धर्मः कुले जन्म, शुभ्रा कीर्तिः शुभा मतिः । गुणे रागः श्रियां त्यागः, पूर्वपुण्यैरवाप्यते • परोपकारकरणात्, पुर्य हि पापमुज्जृम्भते सताम् । सर्व संपत्तिवशीकरण कारणम् ॥ । जन्मिनां पूर्व जन्मात भाग्यमन्त्राभिमन्त्रितः अचेतनोऽपि वश्यः स्यात् किं पुनर्यः सचेतनः १ 5 जैनो धर्मः प्रकटविभवः सङ्गतिः साधुलोके । विद्वगोष्ठिर्वचनपटुता, कौशलं सत्क्रियासु ॥ साध्वी लक्ष्मीश्रणकमलोपासनं सद्गुरूणां । शुद्धं शीलं सुमतिरमला प्राप्यते नाल्पपुण्यैः ॥ 4 । पत्नी प्रेमवती सुतः सविनयो भ्राता गुणालङ्कृतः स्निग्धो बन्धुजनः सखाइति चतुरो नित्यं प्रसन्नः प्रभुः १६ निर्लोभोऽनुचरः स्वबन्धुसुमुनिप्रायोपयोग्यं धनं पुण्यानामुदयेन सन्ततमिदं कस्यापि सम्पद्यते । ॥ www.kobatirth.org 10 । तावचन्द्रबलं ततो महबलं ताराबलं भूवजं तावत्सिध्यति वान्छितार्थमखिलं तावज्जनः सज्जनः ॥ विद्याम एडजमन्त्रतन्त्रमहिमा तावत्कृतं पौरुषम् । यावत्पुण्यमिदं नृणां विजयते पुण्यच्ये क्षीयते ॥ हिंसाऽनृतादयः पञ्च, क्रोधादयश्च चत्वार पाप । पापबुद्धधा भवेत् पापं को मुग्धोऽपि न वेश्यदः ? | धर्मबुद्धया तु यत् पापं तच्चिन्यं निपुणैर्बुधैः ॥ । न स मन्त्रो न सा बुद्धिर्न स दोष्णां पराक्रमः प्रपुण्योपस्थितं येन, व्यसनं प्रतिरुध्यते ॥ भवेयुः प्राणिनः पापात, कासश्वासज्वरादयः । सखायोsपि कदर्याश्च, नागश्रीवन्महीतले • अमृतं कालकूटं स्यात्, मित्रं शत्रुः सुधीरधीः । सज्जनो दुर्जनः पापाद्विपरीतं फलं स्विह । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 1 एकस्व जम्मनोऽर्थे मूढाः कुर्वन्ति यानि पापानि जनयन्ति तानि दुःखं, तेषां जन्मान्तरसहस्रम् ॥ . तव श्रद्धानमेव च 1 इति पापस्य हेतवः श्रीब्रह्मदत्तो नरचक्रवर्ती, मृत्वा गतः सोऽपि हि सप्तमीं निर्गत्य तस्माद्भवपङ्कमनः, तत्रापि हेतुः किल पातकस्य f # ८ · बन्धुर्वैरिजनायते गुणवती कान्वा च सर्पायते मित्रं चापि खल्लायते गुण निधिः पुत्रोऽप्यमित्रायते ॥ श्रीखण्डं दहनायते श्रवणयोः सूक्रं तु शूलायते । जाते पुण्यविपर्यये तनुभृतामर्थोऽप्यनर्थायते ॥ • 1 जीवितं यस्य धर्मार्थ, धर्मो ज्ञानार्थमेव च ज्ञानं च ध्यानयोगार्थ, सर्वपापैः स मुच्यते ॥ ६६

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72