________________
Shri Mahavir Jain Aradhana Kendra
जैनो धर्मः कुले जन्म, शुभ्रा कीर्तिः शुभा मतिः । गुणे रागः श्रियां त्यागः, पूर्वपुण्यैरवाप्यते
•
परोपकारकरणात्, पुर्य हि
पापमुज्जृम्भते
सताम् ।
सर्व संपत्तिवशीकरण कारणम् ॥
।
जन्मिनां पूर्व जन्मात भाग्यमन्त्राभिमन्त्रितः अचेतनोऽपि वश्यः स्यात् किं पुनर्यः सचेतनः १
5
जैनो धर्मः प्रकटविभवः सङ्गतिः साधुलोके । विद्वगोष्ठिर्वचनपटुता, कौशलं सत्क्रियासु ॥ साध्वी लक्ष्मीश्रणकमलोपासनं सद्गुरूणां । शुद्धं शीलं सुमतिरमला प्राप्यते नाल्पपुण्यैः ॥
4
।
पत्नी प्रेमवती सुतः सविनयो भ्राता गुणालङ्कृतः स्निग्धो बन्धुजनः सखाइति चतुरो नित्यं प्रसन्नः प्रभुः १६ निर्लोभोऽनुचरः स्वबन्धुसुमुनिप्रायोपयोग्यं धनं पुण्यानामुदयेन सन्ततमिदं कस्यापि सम्पद्यते
।
॥
www.kobatirth.org
10
।
तावचन्द्रबलं ततो महबलं ताराबलं भूवजं तावत्सिध्यति वान्छितार्थमखिलं तावज्जनः सज्जनः ॥ विद्याम एडजमन्त्रतन्त्रमहिमा तावत्कृतं पौरुषम् । यावत्पुण्यमिदं नृणां विजयते पुण्यच्ये क्षीयते ॥ हिंसाऽनृतादयः पञ्च, क्रोधादयश्च चत्वार
पाप ।
पापबुद्धधा भवेत् पापं को मुग्धोऽपि न वेश्यदः ? | धर्मबुद्धया तु यत् पापं तच्चिन्यं निपुणैर्बुधैः ॥
।
न स मन्त्रो न सा बुद्धिर्न स दोष्णां पराक्रमः प्रपुण्योपस्थितं येन, व्यसनं प्रतिरुध्यते ॥
भवेयुः प्राणिनः पापात, कासश्वासज्वरादयः । सखायोsपि कदर्याश्च, नागश्रीवन्महीतले
•
अमृतं कालकूटं स्यात्, मित्रं शत्रुः सुधीरधीः । सज्जनो दुर्जनः पापाद्विपरीतं फलं स्विह ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
1
एकस्व जम्मनोऽर्थे मूढाः कुर्वन्ति यानि पापानि जनयन्ति तानि दुःखं, तेषां जन्मान्तरसहस्रम् ॥
.
तव श्रद्धानमेव च 1 इति पापस्य हेतवः
श्रीब्रह्मदत्तो नरचक्रवर्ती, मृत्वा गतः सोऽपि हि सप्तमीं निर्गत्य तस्माद्भवपङ्कमनः,
तत्रापि हेतुः किल पातकस्य
f
#
८
·
बन्धुर्वैरिजनायते गुणवती कान्वा च सर्पायते मित्रं चापि खल्लायते गुण निधिः पुत्रोऽप्यमित्रायते ॥ श्रीखण्डं दहनायते श्रवणयोः सूक्रं तु शूलायते । जाते पुण्यविपर्यये तनुभृतामर्थोऽप्यनर्थायते ॥
•
1
जीवितं यस्य धर्मार्थ, धर्मो ज्ञानार्थमेव च ज्ञानं च ध्यानयोगार्थ, सर्वपापैः स मुच्यते ॥
६६